Saturday, August 7, 2010

upamaa alankaara - part XXI (types of वाचकोपमानलुप्ता)

क्वचित्समास एव स्याद्वाचकावर्ण्यलोपिनी|
There is one type of वाचकोपमानलुप्ता - समास.

e.g
रहसि व्रजसुन्दर्यास्समागमो यश्च यस्तदुपभोग:|
लोलम्बाम्बुरुहीयं तदिदं शौरेर्यदृच्छयोपनतम्||

लोलम्बाम्बुरुहीयं is example of वाचकोपमानलुप्ता because there are no उपमान corresponding to the आगमनम् of लोलम्ब and विकसनम् of अम्बुरुह. As well as there are no वाचक.

No comments:

Post a Comment