Sunday, January 9, 2011

Bhraantimaan / Bhrantimat / Bhrantiman alankaara (भ्रान्तिमत्‌ / भ्रान्तिमान्‌ अलङ्कार)

भ्रान्तिमत्‌ / भ्रान्तिमान्‌ अलङ्कार

Definition:
चमत्कृतिमती भ्रान्तिर्यस्मिंत्सादृश्यहेतुका ।
अनूदिता स्यात्सन्दर्भे तमाहुर्भ्रान्तिमानिति ॥
When the poet creates brilliant confustion because of similarity, it is known as Bhraantimaan alankara.

Definition 2:
प्रमात्रन्तरधीर्भ्रान्तिरूपा यर्मिन्ननूद्यते ।
स भ्रान्तिमानिति ख्यातो लंकारेsत्वौपचारिकः ||




Examples:
जलविहृतौ प्रतिवीचि प्रतिबिम्बान्यब्धिजादृशोर्वीक्ष्य ।
पृथुशफरभ्रमसकलाश्शकुला दूरं द्रवन्ति भयविकलाः ॥
The fishes ran away from the image of the Lotus, thinking that it was some giant fish.

कमलाकपोलफलके कलितः कनकाचलेश्वरकटाक्षः ।
दृग्दोषधूतिदत्ताञ्जनबिन्दुभ्रान्तिदश्श्रियं दत्ताम्‌ ॥
Here there is confustion between the smear and the eyes of Vishnu.



नानेह नास्ति किंचन जाने सर्वान्तरात्मभूतं त्वाम्‌ ।
भ्राम्यति यो स्मिन्नर्थे भ्राम्यति स भवे चिरादहिगिरीन्दो ॥
Not bhrantiman, because here the confusion is not caused by similarity nor has it been specifically created by the poet. The confusion should not be natural.





1.अनुगामी धर्मो

उपगूहितुमुपसर्पति चपलतया श्रीस्सरीसृपगिरीन्दौ ।
द्युमणिरिति कौस्तुभमणिं घृणिमन्तं संवृणोति पाणिभ्याम्‌ ॥

2.बिम्बप्रतिबिम्बभावापन्नो

रोमालिशिखरलग्ने कौस्तुभरत्ने सनालनलिनधिया ।
झगिति लगन्ति भ्रमराः कमलाकर्णावतंसकह्लारात्‌ ॥

3.भ्रान्तेरुत्तरोत्तरं पल्लवेन चमत्कारः

मरकतशिखामणिं शुकमथ मकुटं शोणमणिमयं शौरेः ।
तन्निष्कुलाकृतं श्रीर्दाडिममवयन्ति तव विलासशुकाः ॥
Here there is confusion between the Crown and Parrot, as well as Dadim fruit (pomegranate fruit)

4. परस्परविषयभ्रान्ति

बिभ्यति वीक्ष्य मयूरान्‌ कादम्बा नूतनाम्बुदभ्रान्त्या ।
तेsपि निरीक्ष्य मरालान्‌ शारदनीरदधिया वृषाद्रिवने ॥
Peacocks are excited by seeing black ducks thinking them to be clouds. Similarly,
The Ducks are also excited by seeing the Peacock thinking them to be clouds

Smriti alankara (Smruti alankara) (स्मृति अलङ्कार)

Definition
या सादृश्यपरि्ज्ञानोद्बुद्धसंस्कारस्मृतिः ।
प्रयोज्या सा स्मृतिर्नामालंकृतिः कथयते बुधैः ॥
When something reminds of another thing because of similarity, it is known as Smriti.

Definition 2:
सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम्‌ ।
If antother thing is remembered because of feeling of similarity, it is known as Smriti.



Examples:
सुरुचिरमौक्तिकमणिसरविसृमरमसृणतरशुचिरुचिनिमग्ने ।
कमलेक्षणहृदि कौस्तुभकमले दुग्धाब्धिनिवसतिं स्मरतः ॥
Here, both Kaustubha and Lakshmi remembered their residence in the Dugdhasaagara, looking to the heart of the Lord Vishnu.


अभयं दातुं सरभसमिभवरशिरसि स्वहस्तमाधातुः ।
चेतः फणिगिरिनेतुर्यातं कमलाकुचद्वयं स्फीतम्‌ ॥
When the Lord lay his hands on the Elephant for giving him surety of security, his mind wandered to the breast of the Goddess.


लक्ष्मीकटाक्षलहरीं वीक्ष्य शरत्फुल्लमल्लिका रात्रीः ।
तास्स्मरति फणिगिरीन्दू रासविलासं च तासु गोपीनाम्‌ ॥
(dubious whether to count as smruti alankara or not)
Here, the Night remembers the Raasa. But it is the LakshmikaTakshalaharI which corresponds to Yamuna, which makes the night remember Raasa. There is no similarity between LakshmikaTAkshalaharI and Raasa. It reminds the place of Raasa. Therefore it is dubious whether it should be counted as Smriti.




अधिभुजगराजशैलं यं धननीलं विलोलवनमालम्‌ ।
निरवर्णयमतिवेलं तमेव देवं स्मरामि शुभलीलम्‌ ॥
Here the remembrance is because of fear, not because of some common feature. Therefore it is not an example of smriti alankara.



कलिरिपुगुरुवरकरुणासुरतटिनीधूतमोहमालिन्यः ।
शेषाद्रिपतेर्नित्यं शेषित्वं शेषतां च मेsस्मार्षम्‌ ॥
Here also the remembrance is because of 'स्वोज्जीवनेच्छा यदि ते स्वसत्तायां यदि स्पृहा । आत्मदास्यं हरेस्स्वाम्यं स्वभावं च सदा स्मर ॥' and not because of some common quality. Therefore, it is not an example of smriti alankara.



गम्भीरिमा शिशिरिमा गरिमा परमाद्भुतो मधुरिमा च ।
तत्तादृगहिवरगिरेरुत्तंसादन्यतः क्व वा दृष्टः ॥





A. अनुपात्तस्समानोsनुगामी धर्मः

भ्रमर चिरं जीव त्वं स्मारयता त्वदवलम्बमम्बुरुहम्‌ ।
येन त्वया तदुपमे विलोचने स्मारिते वृषगिरीन्दोः ॥

Here, the hornet reminds of lotus and lotus reminds of the eyes of the Lord. Therefore it is debatable whether it can be considered smriti, but the author of this book is affirmative about it.



B. बिम्बप्रतिबिम्बभाव

शारदानीरदनिबिडितवृषगिरिशिखरावलोकनेन हरिः ।
शुचिकञ्चुकमस्मार्षीत्पद्मावत्याः पयोधरद्वंद्वम्‌ ॥

When the Lord looked ate the mountain covered by the clouds, he was reminded of the breasts of Goddess covered by bodice.


C. उपचरित

मधुरतरं तव चरितं मधुमथनाहं यदा निशमयामि ।
अध्येमि तदा चेतोमध्ये मधुविधुसुधामधुरसानाम्‌ ॥
O Lord, when I think about your sweeter personality, I am reminded of honey, moon, nectar and wine.


निबिरीससौकुमार्यं शिरीषकुसुमं निरीक्षमाणस्य ।
स्मृतिसृतिमधिरोहति मम सरीसृपगिरीशसहचरीहृदयम्‌ ॥

When I see the Goddess Lakshmi's heart, I am reminded of Shirish flower.



श्लेषात्मक

विनिशाम्यते यदा तव विभासिनीहारभारमाश्लिष्टा ।
हृदयस्थली तदाsच्युतहृदयं मे विशति हैमनसमृद्धिः ॥



विलासिनीहारभारमाश्लिष्टा - विलासिनी हारभा रमा आश्लिष्टा (to whom Goddess RamA, who is decorated by teh brilliance of the neckless, clings) / विलासि नीहारभारम्‌ आश्लिष्टा (which is covered by beautiful dew drops)



मृद्वीकामितफलदा यदाsक्षिपदवीं गता हरेः प्रमदा ।
उद्यानवनी हृद्या हृद्यारुढा तदा न कस्य भवेत्‌ ॥

मृद्वीकामितफलदा - मृद्वीका अमितफलदा (the grapevine giving sweet fruits - for the Garden) / मृद्वी कामितफलदा (tender and giving desired fruits - for Goddess Lakshmi)

ullekha alankara (उल्लेख अलङ्कार)

Definition:
ग्रहीतृभिरनेकैर्यदेकस्यानेकधा ग्रहः ।
रुच्यादिकारणवशात्तमुल्लेखं प्रचक्षते ॥
When different takers take one and the same thing differently, especially mentioned by words like रुचि, it is known as ullekha alankaara.



कनकाचलेश्वरकरे कनन्तमब्जं सुधांशुरिति चक्रम्‌ ।
दिनमणिरिति च विदित्वाsहर्षि चकोरैश्च चक्रवाकैश्च ॥
the Chakora and Chakravaaka got happy


वारिनिधेर्वात्सल्यं वारिजविपिनस्य विभवपौष्कल्यम्‌ ।
शौरेर्महिमौज्ज्वल्यं नारीरत्नं स्मरेयमनुकल्यम्‌ ॥


हरिमहिशिलोच्चयाग्रे विलोक्य मत्वा बलाहकोsयमिति ।
माद्यन्ति दन्तिनिवहा नृत्यन्ति कलापिनामपि कुलानि ॥



1. शुद्ध

आर्तो लक्ष्मीपतिरित्यर्थार्थी त्वां महावदान्य इति ।
जिज्ञासुर्ज्ञानमिति ज्ञानी तु शरण्य इति भजति भगवन्‌ ॥

(चतुर्विधा भजन्ते मां जनास्सुकृतिनो र्जुनः। आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ॥)
Here Arta worships Lord as Lakshmipati, the needy worships him as giver of wealth, the curious ones worship considering him knowledge and the learned ones worship him as the shelter.




2.संकीर्ण

a.समुदायात्मक उल्लेख

तावकपदनखरेखां मत्वेन्दुकलां नमन्मृडो मकुटम्‌ ।
स्पृशति निजमहिगिरीश्वर व्रजं मत्वेक्षते स्वकरमिन्द्रः ॥



b. अपह्नुत्यात्मक उल्लेख

वृषगिरिपतिं तमालं कतिचित्कतिचिद्वदन्तु हरिनीलम्‌ ।
ब्रूमो वयमतिवेलं पुञ्जितलक्ष्मीकटाक्षरुचिजालम्‌ ॥


c. सन्देहसंकीर्ण

तपनो वा ज्वलनो वेत्यरिललना वेत्ति तव करे चक्रम्‌ ।
स्वीयं लक्ष्मीस्तु हरे केयूरं वाsथ नूपुरं वेति ॥


d. रुपकसंकीर्ण उल्लेख / भ्रान्तिमत्संकीर्ण उल्लेख

अवरोधसद्म पद्मा मनुते भूमिर्निवासभूमिं त्वाम्‌ ।
नीला लीलाशालां नीलाचलमौलिलोलनीलमणे ॥


e. हेतूल्लेखो

दानात्कतिचन केचिद्गानान्नाम्नां विदुः प्रसदनं ते ।
ध्यानात्परे वयं तु श्रीनाथाकिंचनत्वविभवेन ॥


f. फलोल्लेख

विपदपहृतये दीनाश्श्रीदानायार्थलिप्सवो मनुजाः ।
वृद्धास्स्वबन्धमुक्त्यै तद्धाम वृषाद्रिभुवि वदन्त्युदितम्‌ ॥




द्वितीय उल्लेखः

Definition:
एकस्य विषयादीनामनेकत्वनिबन्धनम्‌ ।
नैकधात्वं ग्रहीत्रैक्येsप्युल्लेखस्सोपि संमतः ॥



1. शुद्धो

स्निग्धाः कौस्तुभरत्ने दिग्धाः कृपया त्र मयि हरौ मुग्धाः ।
दुग्धाम्बुराशिदुहितुस्स्रग्धारा इव जयन्ति दृग्धाराः ॥



हसिते सितमसितं रुच्येतं पुरुषं तथाम्बरे पीतम्‌ ।
शोणमधरे पुराणं करचरणतले रुणं श्रये शरणम्‌ ॥



2.संकीर्णो

a.उपमया संकीर्णः

मृगमदतिलकति निटिले मृगपतिगिरिनेतुरुरसि लाञ्छनति ।
भ्रामरति नाभीकमले कमलायाः प्रसृमरा कटाक्षरुचिः ॥



b. उपमासंकीर्णः काव्यलिङ्गशिरस्कः

मौक्तिकसि दन्तपङ्क्तौ नीलसि वालेषु विद्रुमस्यधरे ।
हीरसि नखेषु कमले सत्यं रत्नाकरात्मकजात्वमिति ॥


उरुयुगे रम्भासि श्रीर्नासायां तिलोत्तमाभिख्या ।
वैभवतो विश्वाची त्वमप्सरोज्यायसीति युक्तमिदम्‌ ॥



c.भ्रान्तिमता संकीर्णः

भक्तानां मन्दारा भवतप्तानाममूस्सुधाधाराः ।
नारायणगिरिनेतुर्दाराणां सन्तु मयि दृगासाराः ॥





केचित्तु सहचरानेकत्वप्रयुक्तमनेकविधत्वमप्युल्लेखमाहुः
गोपेषु गोपरूपो भूपेषु विभासि धन्विमूर्धन्यः ।
तापसयूधे तापस एको नेकाकृतिस्त्वमब्जाक्ष ॥



उल्लेखध्वनि

1.शुद्धोल्लेख

ननु नाथ मोहभुग्ना व्यसनविविग्ना विरोधिभिर्भग्नाः ।
उपतापैरपि रुग्णास्त्वां वीक्ष्यानन्दसंप्लवे मग्नाः ॥


2. संकीर्ण

अहिगिरिपरिसरधरणौ विहरति हरिनीलरुचिररुचि भवति ।
अनुगच्छन्ति करिण्यो ननु नृत्यन्ति च रमेश बर्हिण्यः ॥


3. द्वितीयस्य उल्लेखस्य ध्वनि

गगने विसृत्वरि ते स्थगयति ककुभां मुखानि तनुसुषमा ।
धरणौ तु विबुधतटिनीं परिरिप्सुर्भवति फणीगिरिसुरद्रो ॥

parinama alankara (परिणाम अलङ्कार)

Definition:

विषयी स्वात्मना यत्र प्रकृतानुपयोगतः ।

विषयात्मत्वमभ्येति परिणामस्स ईरितः ॥
When the vishayin is by nature incapable of doing something, for which it has to be the same as vishaya, it it known as Parinama.


Classifications of Parinama

अयं च परिणामो द्विविधस्सामानाधिकरण्यवैयधिकरणाभ्याम्‌। सामानाधिकरणेsपि समासगो वाक्यगश्चेति द्विविधः|
The Parinama alankara is of two types (1) Samanadhikarana (2)vyadhikarana.
the SamanadhikaraNa is also of two types (A) samaasaga and (B) vaakyaga.


1(A).सामानाधिकरणे समासगः

द्विरदाधिपवरदानस्फुरदादरणस्य फणिगिरिनियन्तुः ।
सुरदानवनुतकीर्तेर्वरदायि कराब्जमवतु सुकुमारम्‌ ॥
Here, the lotus is by itself not capable of giving alms etc in natural course. Therefore it has become similar to the hand of Almighty Lord to fulfil this. Therefore it is Parinaama. कराब्ज is a samaasa. Therefore it is an example of सामानाधिकरणे समासगः.



तावकशुभगुणसौरभविसरैरधिवासितं सतां स्वान्तम्‌ ।
दुर्दान्तदैवतान्तरदुर्गन्धं दूरतो जहाति हरे ॥
Fragrance cannot by itself entitle it to be in vicinity of Good people. Therefore, it has compared itself to the good qualities of the lord to entitle it to remain in vicinity of the good people.


बुध्वा चार्यानुग्रहसिद्धाञ्जनतोsञ्जनाचलेन्दो त्वाम्‌ ।
वशयन्विशदस्वान्तो भृशमभिनन्देयमुपशमिततृष्णः ॥



श्रीवेङ्कटाद्रिशेखरकटाक्षमयकङ्कटावृतो योगी ।
चण्डकरमणडलमपि प्रवेष्टुमीष्टे सहस्रहेतिमयम्‌ ॥





1(B). सामानाधिकरणे वाक्यगः

किंनु तया संपत्त्या वैधात्र्या वाsपि कर्मपरिणत्या ।
त्वां प्रेप्सोर्वितर हरे भक्तिं धनमेव मे विरक्तिघनम्‌ ॥
Here the wealth is not capable of being distributed to the devotees, therefore, it has been combined with bhakti so as to render it capable of being distributed. The poet has made it clear beforehand that he is not even inclined in the wealth of the Brahma. Therefore the need to combine it with Bhakti.


फणधरधरणिधरेन्दा स्मरणं तव चरणयोः कतकरेणुः ।
संशयधूसरतां नस्संशमयति हंत सर्वतत्वार्थे ॥




2.व्यधिकरणो

अधररुचा रागवती नलिनवती नयनपाणिचरणेन ।
लक्ष्मीः प्रभातलक्ष्मीराधत्ते नः प्रबोधमनवधिकम्‌ ॥





यत्र विषयस्य विषयिताद्रूप्यापत्त्या प्रकृतकार्योपयोगित्वं तत्र रूपकम्‌, यत्र तु विषयिणो विषयताद्रूप्यापत्त्या कार्योपयोगित्वं तत्र परिणाम इति।



Another classification of Parinama alankara

1.आरोप्यमाणपरिणामः

वदनेन्दुना तन्वी शिशिरीकुरुते दृशौ ।
Here, face itself cannot cool eyes, therefore it is necessary to be combined with moon. Therefore it is known as आरोप्यमाणपरिणामः. (i.e. the विषय is incapable of doing something by itself and it has to rely on the आरोप्यमाण)


2. विषयपरिणामः

वदनेन्दुना तन्वी स्मरतापं विलुम्पति ।
Here, the moon itself cannot remove the pain of lust and has to rely on face. Therefore the आरोप्यमाण is incapable of doing it by itself and therefore it has to rely on the विषय. Thus it is an example of विषयपरिणामः.





परिणामध्वनि



A. अर्थशक्तिमूलपरिणामध्वनि

कल्पमहीरुह कल्पय निरतिशयां संपदं नितान्तं नः ।
यां सन्तोsनुभवन्तो जन्मजरादिव्यथां न धावन्ति ॥
Here there is combination of kalpataru and Lord.


B. शब्दशक्तिमूलो

कंजायताक्षि मुग्धे संज्वरमनुविंदसे सखि किमर्थम्‌ ।
आशास्व घनं कृष्णं येन त्वं शान्तिमेष्यसि क्षिप्रम्‌ ॥
This is an exclamation of a friend to a Gopi.

संज्वर removal - krishna is himself incapable of removing fever therefore it is dependent of Ghana (cloud)

whereas if it refers to the fever of sensuality, cloud can not remove it, it has to rely on Krishna.
Therefore it is an example of शब्दशक्तिमूलो