Sunday, January 9, 2011

Smriti alankara (Smruti alankara) (स्मृति अलङ्कार)

Definition
या सादृश्यपरि्ज्ञानोद्बुद्धसंस्कारस्मृतिः ।
प्रयोज्या सा स्मृतिर्नामालंकृतिः कथयते बुधैः ॥
When something reminds of another thing because of similarity, it is known as Smriti.

Definition 2:
सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम्‌ ।
If antother thing is remembered because of feeling of similarity, it is known as Smriti.



Examples:
सुरुचिरमौक्तिकमणिसरविसृमरमसृणतरशुचिरुचिनिमग्ने ।
कमलेक्षणहृदि कौस्तुभकमले दुग्धाब्धिनिवसतिं स्मरतः ॥
Here, both Kaustubha and Lakshmi remembered their residence in the Dugdhasaagara, looking to the heart of the Lord Vishnu.


अभयं दातुं सरभसमिभवरशिरसि स्वहस्तमाधातुः ।
चेतः फणिगिरिनेतुर्यातं कमलाकुचद्वयं स्फीतम्‌ ॥
When the Lord lay his hands on the Elephant for giving him surety of security, his mind wandered to the breast of the Goddess.


लक्ष्मीकटाक्षलहरीं वीक्ष्य शरत्फुल्लमल्लिका रात्रीः ।
तास्स्मरति फणिगिरीन्दू रासविलासं च तासु गोपीनाम्‌ ॥
(dubious whether to count as smruti alankara or not)
Here, the Night remembers the Raasa. But it is the LakshmikaTakshalaharI which corresponds to Yamuna, which makes the night remember Raasa. There is no similarity between LakshmikaTAkshalaharI and Raasa. It reminds the place of Raasa. Therefore it is dubious whether it should be counted as Smriti.




अधिभुजगराजशैलं यं धननीलं विलोलवनमालम्‌ ।
निरवर्णयमतिवेलं तमेव देवं स्मरामि शुभलीलम्‌ ॥
Here the remembrance is because of fear, not because of some common feature. Therefore it is not an example of smriti alankara.



कलिरिपुगुरुवरकरुणासुरतटिनीधूतमोहमालिन्यः ।
शेषाद्रिपतेर्नित्यं शेषित्वं शेषतां च मेsस्मार्षम्‌ ॥
Here also the remembrance is because of 'स्वोज्जीवनेच्छा यदि ते स्वसत्तायां यदि स्पृहा । आत्मदास्यं हरेस्स्वाम्यं स्वभावं च सदा स्मर ॥' and not because of some common quality. Therefore, it is not an example of smriti alankara.



गम्भीरिमा शिशिरिमा गरिमा परमाद्भुतो मधुरिमा च ।
तत्तादृगहिवरगिरेरुत्तंसादन्यतः क्व वा दृष्टः ॥





A. अनुपात्तस्समानोsनुगामी धर्मः

भ्रमर चिरं जीव त्वं स्मारयता त्वदवलम्बमम्बुरुहम्‌ ।
येन त्वया तदुपमे विलोचने स्मारिते वृषगिरीन्दोः ॥

Here, the hornet reminds of lotus and lotus reminds of the eyes of the Lord. Therefore it is debatable whether it can be considered smriti, but the author of this book is affirmative about it.



B. बिम्बप्रतिबिम्बभाव

शारदानीरदनिबिडितवृषगिरिशिखरावलोकनेन हरिः ।
शुचिकञ्चुकमस्मार्षीत्पद्मावत्याः पयोधरद्वंद्वम्‌ ॥

When the Lord looked ate the mountain covered by the clouds, he was reminded of the breasts of Goddess covered by bodice.


C. उपचरित

मधुरतरं तव चरितं मधुमथनाहं यदा निशमयामि ।
अध्येमि तदा चेतोमध्ये मधुविधुसुधामधुरसानाम्‌ ॥
O Lord, when I think about your sweeter personality, I am reminded of honey, moon, nectar and wine.


निबिरीससौकुमार्यं शिरीषकुसुमं निरीक्षमाणस्य ।
स्मृतिसृतिमधिरोहति मम सरीसृपगिरीशसहचरीहृदयम्‌ ॥

When I see the Goddess Lakshmi's heart, I am reminded of Shirish flower.



श्लेषात्मक

विनिशाम्यते यदा तव विभासिनीहारभारमाश्लिष्टा ।
हृदयस्थली तदाsच्युतहृदयं मे विशति हैमनसमृद्धिः ॥



विलासिनीहारभारमाश्लिष्टा - विलासिनी हारभा रमा आश्लिष्टा (to whom Goddess RamA, who is decorated by teh brilliance of the neckless, clings) / विलासि नीहारभारम्‌ आश्लिष्टा (which is covered by beautiful dew drops)



मृद्वीकामितफलदा यदाsक्षिपदवीं गता हरेः प्रमदा ।
उद्यानवनी हृद्या हृद्यारुढा तदा न कस्य भवेत्‌ ॥

मृद्वीकामितफलदा - मृद्वीका अमितफलदा (the grapevine giving sweet fruits - for the Garden) / मृद्वी कामितफलदा (tender and giving desired fruits - for Goddess Lakshmi)

No comments:

Post a Comment