Sunday, February 6, 2011
Sandeha alankaara (सन्देह)
Definition:
सम्भावनानिश्चयान्यतरभिन्ना मनोरमा ।
सादृश्यहेतुका बुद्धिस्सन्देहालंकृतिर्मता ॥
when there is confusion and there is beautiful possibility because of similarity, it is known as Sandeha alankara.
There are three types of Sandeha alankara
1.शुद्ध
2.निश्चयगर्भ
3.निश्चयान्त
1.शुद्ध
किंनु तुषारासारः किं घनसारः किममृतसारो वा ।
शमयति यदिदं क्लममिति समशायि जनैर्हरेर्दृशो विषयैः ॥
here there is no conclusion at the end or in the middle. It is pure Sandeha alankara.
1(a)विषयिणां संदिह्यमानत्वे
तारासारांशो वा तटिल्लतौघस्फुटोल्लसच्छ्रीर्वा ।
इति मुररिपुहृदयगतां वीक्ष्याब्धिसुतां जनेन संदिदिहे ॥
1(b)विषयविषयिणोः संदिह्यमानत्वे
किं नखरुचिवलयं ज्वलदथवा दोस्तेजसां शिखावलयम् ।
अरुणरुचि हरिकराब्जे निरुपममेतच्चकास्ति चक्रं वा ॥
Here there is Sandeha of not only the vishayin - nakharuchivalaya etc but also of the vishaya - chakra.
हरितो ध्यैष्ट गिरिः किं गिरितो वा हरिरिदं महौन्नत्यम् ।
सर्वोन्नतावुभवपि दर्वीकरशैलतदधिपौ भवतः ॥
2. निश्चयगर्भः
In this kind of Sandeha, the starting is by confusion, in the middle there is some certainty, and at the end there is again confusion.
example:
किमियं गङ्गा न हरेर्मुखे भवेत्साsथवा किमु ज्योत्स्ना ।
साsपि तथैवेति जनाश्श्रीपतिहसितं विलोक्य संदिहते ॥
3. निश्चयान्तः
In this kind of sandeha, the confusion is ultimately cleared off by the certainty.
Therefore it is known as Nishchayaanta
जलदभ्रमेण लग्ना तटिन्नु गगनभ्रमान्नु चन्द्रकला ।
इति संशय्य हरिस्तां स्मयमानां हृदि विनिश्चिनोति रमाम् ॥
3(a)क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेन संदेहो दृश्यते
सर्वे नगास्तमालीकृताः किमु खगाश्शिखीकृताः किं नु ।
जलदीकृता नु ककुभो विसृत्वरेणाच्युतद्युतिभरेण ॥
no sandeha
भगवन्नहिनगवसते जगदीशत्वे तवापि ये संदिहते ।
सत्त्वे तेषामेषां सत्त्वैकधना जनाः परं सन्दिहते ॥
Here there is no confusion because of similarity. Therefore it is not an example of Sandeha alankara even though it is somewhat beautiful.
सर्वस्वकार thinks that this is an example of आरोपमूलः संदेहालंकारः
विमर्शिनीकार classifies the Sandeha alankara in three types:
स्वरूपहेतुफलानां त्रिधा
1.स्वरूपसंदेहः
किं मरकतरुचिपूरैरपूरि किमलेपि हरिमणिमहोभिः ।
फणिशिखरिमन्दिरान्तरमिति संशयदं हरेर्जयति तेजः ॥
Here the confusion is about the form of the thing or person.
2.हेतुसन्देहः
स्मयसे यदिदं स्वामिन् किं तन्मच्चरितचिन्तनादथवा ।
ईदृक्षरक्ष्यलाभात्किं वा मम दुर्लभेप्सितोद्योगात् ॥
Here the confusion is about the cause.
3.फलसन्देहः
सुखदमिदमेव पदमिति सूचयितुं किंन्विदं हि परमपदम् ।
इति कथयितुं नु पन्नगपतिगिरिपतिना करोsवनमितोsयम् ॥
Here the confusion is about the ultimate outcome.
Another classification of
Sandeha alankara
A. अनुगामी धर्मः
किमियं गङ्गा न हरेर्मुखे भवेत्सा थवा किमु ज्योत्स्ना ।
सा पि तथैवेति जनाश्श्रीपतिहसितं विलोक्य संदिहते ॥
B.निर्दिष्टः
हरितोSध्यैष्ट गिरिः किं गिरितो वा हरिरिदं महौन्नत्यम् ।
सर्वोन्नतावुभवपि दर्वीकरशैलतदधिपौ भवतः ॥
C.धर्मस्य पृथङ्निर्देशः
किं नखरुचिवलयं ज्वलदथवा दोस्तेजसां शिखावलयम् ।
अरुणरुचि हरिकराब्जे निरुपममेतच्चकास्ति चक्रं वा ॥
D.बिम्बप्रतिबिम्बभावापन्नः
प्रतिबिम्बितरविबिम्बं हरिमणिशिखरं सकौस्तुभं च हरिम् ।
मुनयो भिवीक्ष्य फणधरगिरिधरणौ नन्तुमेव सांशयिकाः ॥
सहविद्युन्नु तटित्वान् सद्युमणिर्वा हरिन्मणीशिखरः ।
सकमल इति सन्दिदिहे समणिकिरीटस्सरीसृपगिरीन्दुः ॥
आकाशराजनृपतेरालयगर्भं तदा निरीक्ष्य नरैः ।
जलधेर्जठरं किमिदं कनकाचलसानु वेति सन्दिदिहे ॥
E.अनाहार्यः
किमु घनलग्ना सौरी मरीचिरथवेन्द्रनीलमणिखचिता ।
कुरुविन्दलतेति रमा हरिहृदयगता न केन वा शङ्कि ॥
F.आहार्यः
हरितोSध्यैष्ट गिरिः किं गिरितो वा हरिरिदं महौन्नत्यम् ।
सर्वोन्नतावुभवपि दर्वीकरशैलतदधिपौ भवतः ॥
G.श्लेषात्मकः धर्मः
सिंहलसद्गोत्राकरभवनो यं किं महामहानीलः ।
उत भगवानिति कवयो प्यतिसांशयिका विलोक्य शौरे त्वाम् ॥
सिंहल सद्गोत्र आकर भवन - महानील (गोत्र - भूः, the one who is extracted out of the good mines of Ceylone
सिंह लसत् गोत्र आकर भवन - भगवान् ( गोत्र - पर्वतः. the one who resides in the mountain which is shining bright as lion)
H.परम्परित
श्रुतिवनमदावलो वा लक्ष्मीवर्षाशिखावलो वा यम्।
दर्वीकरगिरिमणिमिति निर्वर्णयता जनेन संदिदिहे ॥
I.लक्ष्यः
लीलाजलरुहमचलाबालायाः करमपीक्षमाणस्य ।
दोलायते स्म हृदयं व्याकाद्रिपतेः करग्रहावसरे ॥
J.व्यङ्ग्यः
उत्सवगतस्स भगवानुदयन्तं भानुमन्तमभिवीक्ष्य ।
वक्षस्सहसा स्प्राक्षीदब्जाक्षस्स्वीयमहिधराध्याक्षः ॥
तिलकितनिजमुखवीक्षणकुतुकवतश्श्रीसखस्य नयनयुगम् ।
यातायाताच्छ्रान्तं मुकुरे कमलाकपोलफलके च ।।
Sunday, January 9, 2011
Smriti alankara (Smruti alankara) (स्मृति अलङ्कार)
या सादृश्यपरि्ज्ञानोद्बुद्धसंस्कारस्मृतिः ।
प्रयोज्या सा स्मृतिर्नामालंकृतिः कथयते बुधैः ॥
When something reminds of another thing because of similarity, it is known as Smriti.
Definition 2:
सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम् ।
If antother thing is remembered because of feeling of similarity, it is known as Smriti.
Examples:
सुरुचिरमौक्तिकमणिसरविसृमरमसृणतरशुचिरुचिनिमग्ने ।
कमलेक्षणहृदि कौस्तुभकमले दुग्धाब्धिनिवसतिं स्मरतः ॥
Here, both Kaustubha and Lakshmi remembered their residence in the Dugdhasaagara, looking to the heart of the Lord Vishnu.
अभयं दातुं सरभसमिभवरशिरसि स्वहस्तमाधातुः ।
चेतः फणिगिरिनेतुर्यातं कमलाकुचद्वयं स्फीतम् ॥
When the Lord lay his hands on the Elephant for giving him surety of security, his mind wandered to the breast of the Goddess.
लक्ष्मीकटाक्षलहरीं वीक्ष्य शरत्फुल्लमल्लिका रात्रीः ।
तास्स्मरति फणिगिरीन्दू रासविलासं च तासु गोपीनाम् ॥
(dubious whether to count as smruti alankara or not)
Here, the Night remembers the Raasa. But it is the LakshmikaTakshalaharI which corresponds to Yamuna, which makes the night remember Raasa. There is no similarity between LakshmikaTAkshalaharI and Raasa. It reminds the place of Raasa. Therefore it is dubious whether it should be counted as Smriti.
अधिभुजगराजशैलं यं धननीलं विलोलवनमालम् ।
निरवर्णयमतिवेलं तमेव देवं स्मरामि शुभलीलम् ॥
Here the remembrance is because of fear, not because of some common feature. Therefore it is not an example of smriti alankara.
कलिरिपुगुरुवरकरुणासुरतटिनीधूतमोहमालिन्यः ।
शेषाद्रिपतेर्नित्यं शेषित्वं शेषतां च मेsस्मार्षम् ॥
Here also the remembrance is because of 'स्वोज्जीवनेच्छा यदि ते स्वसत्तायां यदि स्पृहा । आत्मदास्यं हरेस्स्वाम्यं स्वभावं च सदा स्मर ॥' and not because of some common quality. Therefore, it is not an example of smriti alankara.
गम्भीरिमा शिशिरिमा गरिमा परमाद्भुतो मधुरिमा च ।
तत्तादृगहिवरगिरेरुत्तंसादन्यतः क्व वा दृष्टः ॥
A. अनुपात्तस्समानोsनुगामी धर्मः
भ्रमर चिरं जीव त्वं स्मारयता त्वदवलम्बमम्बुरुहम् ।
येन त्वया तदुपमे विलोचने स्मारिते वृषगिरीन्दोः ॥
Here, the hornet reminds of lotus and lotus reminds of the eyes of the Lord. Therefore it is debatable whether it can be considered smriti, but the author of this book is affirmative about it.
B. बिम्बप्रतिबिम्बभाव
शारदानीरदनिबिडितवृषगिरिशिखरावलोकनेन हरिः ।
शुचिकञ्चुकमस्मार्षीत्पद्मावत्याः पयोधरद्वंद्वम् ॥
When the Lord looked ate the mountain covered by the clouds, he was reminded of the breasts of Goddess covered by bodice.
C. उपचरित
मधुरतरं तव चरितं मधुमथनाहं यदा निशमयामि ।
अध्येमि तदा चेतोमध्ये मधुविधुसुधामधुरसानाम् ॥
O Lord, when I think about your sweeter personality, I am reminded of honey, moon, nectar and wine.
निबिरीससौकुमार्यं शिरीषकुसुमं निरीक्षमाणस्य ।
स्मृतिसृतिमधिरोहति मम सरीसृपगिरीशसहचरीहृदयम् ॥
When I see the Goddess Lakshmi's heart, I am reminded of Shirish flower.
श्लेषात्मक
विनिशाम्यते यदा तव विभासिनीहारभारमाश्लिष्टा ।
हृदयस्थली तदाsच्युतहृदयं मे विशति हैमनसमृद्धिः ॥
विलासिनीहारभारमाश्लिष्टा - विलासिनी हारभा रमा आश्लिष्टा (to whom Goddess RamA, who is decorated by teh brilliance of the neckless, clings) / विलासि नीहारभारम् आश्लिष्टा (which is covered by beautiful dew drops)
मृद्वीकामितफलदा यदाsक्षिपदवीं गता हरेः प्रमदा ।
उद्यानवनी हृद्या हृद्यारुढा तदा न कस्य भवेत् ॥
मृद्वीकामितफलदा - मृद्वीका अमितफलदा (the grapevine giving sweet fruits - for the Garden) / मृद्वी कामितफलदा (tender and giving desired fruits - for Goddess Lakshmi)
Tuesday, September 21, 2010
rupaka alankaara ( रुपक अलङ्कार )
यत्स्याद्विषयिरुपेण विषयस्योपरञ्जनम्|
रुपकं तद्विधाभेदताद्रुप्यावसितं विदु:||
If there is विषयि (उपमान) does उपरञ्जन of विषय (उपमेय), it is known as रूपक.
रूपक is of two types: ताद्रूप्यरूपकम् and अभेदरूपकम्.
Their definition is as follows
आरोपे सत्यभेदस्याभेदरुपकमुच्यते।
ताद्रूप्यरुपकं तत्स्यात्ताद्रूप्यस्य स चेद्भवेत्॥
When there is आरोप (accusation) of ताद्रूप्य, it is known as ताद्रूप्यरूपकम्.
when there is आरोप (accusation) of अभेद, it is known as अभेदरूपकम्.
मुखं चन्द्रः (face is moon)- अभेदरूपकम् (There is no difference between मुख and चन्द्र)
मुखमपरः चन्द्रः (the face is another moon) - ताद्रूप्यरुपकम् (There is difference between मुख and चन्द्र. Face is called another moon)
तद्द्वयं च त्रिधाssधिक्यन्यूनत्वानुभयोक्तिभिः।
These two types of Rupaka are again divided in three types: आधिक्य, न्यूनत्व, अनुभय (absence of both) . Thus, in toto there are six types of Rupaka.
1. अधिकाभेदरूपकम्
definition:
पूर्वावस्थात आरोप्यमाणस्याधिक्यवर्णनम्।
वर्ण्यायां चेदवस्थायामधिकाभेदरुपकम्॥
When there is improvement in the description of the described as compared to the previous condition, it is known as अधिकाभेदरूपकम्.
example:
असुरासुरविक्षुभितादहिराजधरेशजलनिधेरुदितम्।
वितरत्यजरामरताममितां स्मितममृतमेतदनुसरताम्॥
Here there is अभेद of अहिराजधरेश and जलनिधि, and स्मित and अमृत. But the ocean's description is improved by the addition of the adjective असुरासुरविक्षुभित, same way the nectar's description is improved by the adjective वितरत्यजरामरताममितां. Therefore this is an example of अधिकाभेदरूपकम्.
The first stanza is an example of समस्त अधिकाभेदरूपकम्
The second stanza is an example of व्यस्त अधिकाभेदरूपकम्
2. न्यूनाभेदरूपकम्
Definition:
न्यूनता प्रागवस्थातश्चेन्न्यूनाभेदरूपकम्।
When there is diminition in the description from the previous condition, it is known as न्यूनाभेदरूपकम्.
Example
अनुपदमनुपमफणिपतिगिरिमणिगुणगरिममसृणिता कविता।
त्रय्येव पौरूषेयी धुनोति दुरितं तनोति सुखममितम्॥
Here there is Rupaka between कविता and त्रयी. The त्रयी is originally अपौरूषेय, but to compare it with the कविता, it has been downgraded to पौरूषेय. Therefore, this is an example of न्यूनाभेदरूपकम्.
3.अनुभयाभेदरूपकम्
Definition
आधिक्यन्यूनताभावेsनुभयाभेदरूपकम्॥
When there is no increment or decrease in the description as compared to the previous condition, it is known as अनुभयाभेदरूपकम्.
example:
षट्पदमन्त्रोद्गीतं सकमलरेखं रसोदयनिकेतम्।
कलयामि श्रीशरणं नलिनं साक्षाद्रमापतेश्चरणम्॥
षट्पद - a specific type of vedic metre / a bumble bee
रसा - earth (the earth is supposed to have been created by Lord's feet)
रस - nectar (the reservoir of nectar for lotus
श्री - the birthplace of Lakshmi / the reservoir of the beauty.
In this shloka, the feet of the Lord has been compared with the lotus. Here there is no उत्कर्ष or अपकर्ष as compared to the previous state. Therefore it is अनुभयाभेदरूपकम्.
ताद्रूप्यरूपकेsप्येवं त्रैविध्यं सद्भिरूह्यताम्॥
Taadrupya rupaka is also of the same three types
4.अधिकताद्रूप्यरूपकम्
Example
परमन्दरसंक्षोभं न भजति जात्वपि भुजङ्गगिरिनेतुः।
स्वान्तसरित्कान्तो स्मिन् जयति समुद्रो बुधान्न रञ्जयति॥
परमं दरेण (because of great fear) or परं मन्दरेण (by excessive churning by Mandara mountain)
परमन्दरसंक्षोभं न भजति इति - The ocean doesn't fear nor gets agitated by the churning by Mandara. Therefore it is explicitly showing the increment in the quality of the ocean. Therefore, it is an example of अधिकताद्रूप्यरूपकम्.
Example 2:
गर्जन्विषं प्रदत्ते पर्जन्यश्शीतको मलिनवक्त्रः।
फणिगिरिपतिपर्जन्यः प्रददात्यमृतमपि सुखसुखेनैव॥
पर्जन्य: - rain
शीतक - अलसः (makes lazy) or शीतं करोति (cools the atmosphere) or शीतं कं (gives cool water)
मलिनवक्त्रः - which has नीलं मुखं (whose anterior part is naturally of dark colour) (for Lord Shiv - the neck is blue)
विषं - गरलं जलं च प्रदत्ते (gives water) (for Shiva - the poison in the neck)
Thus the description shows the superiority of फणिगिरिपतिपर्जन्य over प्रसिद्धपर्जन्य. Therefore it is an example of अधिकताद्रूप्यरूपकम्.
5. न्यूनताद्रूप्यरूपकं
प्रणमन्ति ये भजन्ति च फणिगिरिकान्तं स्तुवन्ति चाञ्चन्ति ।
तेsमी भगवद्भक्ता भुमीजनुषोsपरे मुक्ताः ॥
Here by the words अपरे मुक्ताः the भगवद्भक्ताः are given a lower status than the प्रसिद्धमुक्ताः because of their birth in this mundane world. Therefore it is an example of न्यूनताद्रूप्यरूपकं.
6. अनुभयताद्रूप्यरूपकं
विबुधेभ्योsमृतवितरणनिपुणमिदं हरिणकिरणजनिशरणम्।
फणिधरणिधरशिरोमणिहृदयं जानीमहेsपरं जलधिम्॥
विबुध - gods or the learned men
अमृतवितरण - apportioning the Amrit after churning the ocean / spreading the knowledge
हरिणकिरण - the moon
जनिशरण - birthplace.
It refers to the mythological belief that the moon is born from the ocean, otherwise it is also believed that the moon is born from the mind.
अपरं जलधिं - There is no value judgement whether the ocean of the heart of the Lord is better or worse than the original ocean. Therefore it is an example of अनुभयताद्रूप्यरूपकं
AbhedarUpaka is of two types
अभेदरूपकं - संसर्गत्वे पदार्थत्वे.
Example:
चिन्तामणिरसि भजतां सन्तानो वा तरुस्त्वमब्जाक्ष।
हरिनीलाद्वैतं तव तनुरेत्यथवा तमालतादात्म्यम् ॥
Here चिन्तामणि and सन्तानतरु show संसर्गरूपः अभेदः
whereas तनुः हरिनीलाद्वैतम् तमालतादात्म्यम् show पदार्थरूपः अभेदः
The अभेदरुपकं and तादात्म्यरूपकं can have उपपाद्य - उपपादकभाव. i.e. one can cause the other to exist.
example:
1.हारास्तवाम्बुधाराः कनकपटीयं तटित्प्रभारभटी ।
अम्बुरुहेक्षण तत्त्वय्यम्बुदतां नियतमेव जानीमः ॥
2.मन्दस्मिते सुधात्वं मन्दारत्वं तवाच्युत कटाक्षे ।
फाले बालेन्दुत्वं भाति तदम्भोनिधेरभिन्नस्त्वम् ॥
Here in the first shloka, अभेदरूपक is उपपादक (that which causes) and तादात्म्यरूपक is उपपाद्यः (that which is caused) Whereas in the second shloka, the situation is reversed.
again in the first shloka, the उपपादक is अभेद संसर्गरूपः; whereas in the second shloka उपपाद्य is पदार्थरूप अभेदः
There are total of eight types of Rupaka according to the eastern grammarians
1. samastavastuvishayam saangam
2. ekadeshavivarti saangam
3. kevalam niravayavam
4. maalaarupam niravayam
5. kevalam shlishtaparamparitam
6. maalaarupam shlishtaparamparitam
7. kevalam ashlishtaparamparitam
8. maalaarupam ashlishtaparamparitam
प्राचां मते विभागोपि रूपकस्य निरूप्यते।
त्रिधा साङ्गं निरङ्गं च परम्परितमित्यदः ॥
समस्तवस्तुविषयमेकदेशविवर्ति च।
इति सावयवं चापि द्विविधं तत्र रूपकम्॥
We will also discuss the classification of Rupaka according to the Eastern / former Grammarians. It is of three types साङ्गम्, निरङ्गम् and परम्परितम्
The साङ्गम् is of two further types समस्तवस्तुविषयम् and एकदेशविवर्ति.
1.सावयवं
यत्परस्परसापेक्षनिष्पत्तीनां निबध्यते ।
रूपकाणां तु संघातो भवेत्सावयवं हि तत् ॥
1(A).समस्तवस्तुविषयम् सावयवं
निरूपणेsवयविनोsवयवानां च शब्दतः ।
समस्तवस्तुविषयं भवेत्सावयवं हि तत् ॥
Example:
हरिहृदयपञ्जरे नवमुक्तामणिहारजालके नद्धम्।
श्रीवत्सकीरहेतोर्दाडिमफलमेव कौस्तुभमणीन्द्रः ॥
Here the main Rupaka is between Dadimaphalam and kaustubhamanIndra. All other rupakas are supporting it. Therefore all other Rupakas are supporting one Rupaka. This is an example of समस्तवस्तुविषयम् सावयवं.
Example 2:
सिंहधराधरशेखरसिंहलसंभूतमसितविद्योतम् ।
श्रीरुचिकनकोपचितं शौरिमहानीलमाद्रिये हृदये ॥
1(B. एकदेशविवर्ति सावयवं
आरोप्यमाणं शाब्दं चेत्क्वचिदार्थं च कुत्रचित् ।
एकदेशविवर्त्याख्यमिदं सावयवं विदुः ॥
Where there is mention of the Rupaka by words explicitly somewhere and by meaning implicitly somewhere, it is known as एकदेशविवर्ति सावयवं.
Example:
भवजलनिधिमतिविपुलं विविधमहावासनानदीशबलम् ।
लोकोsयं तरतितरां काकोदरगिरिपतेरुपास्य कृपाम् ॥
Here all other Rupakas are explicit. These explicit Rupakas lead to the implicit Rupaka comparing the कृपाम् with नौ (boat). Therefore it is an example of एकदेशविवर्ति सावयवं.
सावयवं can also have श्लिष्टं
1(A)(1)समस्तवस्तुवृत्ति सावयवं श्लिष्टं
मणिमयशिरस्सहस्रेणोत्तुङ्गस्साधुगुप्तबहुपादः।
मणिकिरणरसनविसरः फणभृद्धरणीधरो भाति॥
शिरः - head / front part / offshoot of a tree
1(A)(2) एकदेशविवर्ति सावयवं श्लिष्टं
दुर्विषयगहनविपथे कर्षन्तं मां स्वरूपहरणाय ।
निगलय निखिलनियन्तर्हृदयैकागारिकं तव पदेsब्जे ॥
विषयं - lust / sorrow / difficult terrain
ऐकागारिकं - a thief / the person who is without accomplice (the one who is inclined to Moksha)
पदे अब्जे - feet which are like lotus / feet in water (in the Samudra)
2. निरवयवरूपकं
निरङ्गं तद्विदुर्यत्स्यादङ्गिमात्रस्य रूपणम् ।
तद्द्विधा केवलं मालारूपं चेति सतां मतम् ॥
In Niravayava Rupaka, there is only description of the angin /avayavin, and not of the avayava.
Niravayava rupaka is of two types: Kevalam and maalaarupam
2(A) केवलं निरवयवं
वातंधयगिरिजातं स्फीतं धनमखिलशरणमवदातम्।
ख्यातं धनपतिगीतं ध्यातं धवलयति हृत्सरोजातम् ॥
Here हृत्सरोजातम् is a Rupaka, which is not supported by a bunch of other Rupaka. Therefore it is an example of केवलं निरवयवं.
2(B) निरवयवं मालारूपकं
सौन्दर्यबृन्दकन्दं मुचुकुन्दानन्दचन्दनं वन्दे ।
वन्दारूकबृन्दारकमन्दारं दन्दशूकशिखरीन्दुम् ॥
Here, दन्दशूकशिखरीन्दुम् has many padaartha to support it. Therefore it it an example of niravayava maalaarupakam
2(B)(1)अश्लिष्टानेकविषयकानेकारोपो
नयने नलिने वदनं सदनं लक्ष्म्यास्तव स्मितं त्वमृतम् ।
गण्डौ दर्पणखण्डौ कुण्डलिवेतण्डशिखरिर्मातण्ड ॥
There is no Shlesh. Therefore it is an example of अश्लिष्टानेकविषयकानेकारोपो.
2(B)(2) श्लेषनिबन्धनानेकारोपो
तव पुष्करं हि वदनं हृदयं रत्नाकरो द्युतिः कृष्णा ।
हृत्तापनाशिनी दृक्तत्तीर्थगिरीश भवसि तीर्थमयः ॥
पुष्कर - a specific religious place / lotus
हृत्तापनाशिनी - a specific religious place / remover of the problems of mind
रत्नाकर - ocean / abode of jewels like Kaustubh etc (i.e. the Lord)
कृष्णा - a specific river / blue or black
Here, thre is Shlesh. Therefore it is an example of श्लेषनिबन्धनानेकारोपो.
अक्षि तव पुण्डरीकं कुमुदं स्मितमञ्जनं प्रभाविसरम् ।
चरितं तु सार्वभौमं जानंस्त्वां वेद्मि दिग्गजात्मानम् ॥
पूण्डरीक - lotus / a diggaja
कुमुद - lotus / a diggaja
अञ्जन - eyesmear / a diggaja
सार्वभौम - spread in whole world / a diggaja
"ऐरावतः पुण्डरीको वामनः कुमुदोsञ्जनः। पुष्पदन्तस्सार्वभौमस्सुप्रतीकश्च दिग्गजाः||"
2(b)(3)शुद्धमालानिरवयव
नमदमरमस्तकमकुटं कमलाभूमीकराग्रलीलाब्जम् ।
तच्च्रितश्रोतृजनश्रोत्रवतंसं श्रये हरेश्चरणम् ॥
नीलाम्बुजसंवननं कालाम्बुदकार्मणं तमालश्रीः।
व्याकाचललीलारसलोला मूर्तिर्हरेर्हरत्यार्तिम् ॥
Here in the first stanza, there is maalaaniravayava alankaara for the feet of the Lord. Whereas in the second stanza there is maalaaniravayava alankaara for the idol of the Lord.
3. परंपरितम्
Definition:
एकं विषयि यद्यन्यविषय्यन्वितमुच्यते ।
कार्यकारणभावेन स्यात्परंपरितं तदा ॥
When one upamaana (aaropya) is also meant to be aaropya for another because of common feature, it is known as Paramparitam
Example:
विनताखिलजनताजलनिधितारानाथ देववर भवता ।
ननु तादृशभवमयतपजनितातनुतापसंपदुपशमिता ॥
निगममकुटीवधूटीवतंसचरणं श्रयामहे शरणम् ।
भवजलधितरणिकरूणं तरूणाम्बुदनीलमहिधराभरणम् ॥
चरण करूणा are विषयवाचक
वतंस तरणि are विषयिवाचक
वधूटी जलधि - आरोप्यान्वित
Here, jaladhi - taraNi rupaka signifies taraNi - karuNa rupaka. Therefore, the meaning of one rupaka is dependent on one other rupaka. This is known as paramparita.
सुविपुलशुभगुणजलनिधिफणगिरिराजपतिकृपागङ्गाम् ।
अवगाह्य नराश्शिशिरां न विगाहन्ते कदा पि तापकथाम् ॥
श्लिष्टाश्लिष्टविभेदेन तत्परंपरितं द्विधा ।
केवलं मालिका चेति तद्द्वयं द्विविधं भवेत् ॥
एवमष्टाविधं प्राचां मते रूपकमिष्यते ॥
Paramparitam is of two types - Shlishta and Ashlishta and these two types are further classified as - Kevalam and Maalaarupam. Thus there are four types of Paramparitam. And in toto there are eight types of Rupaka according to the earlier / eastern Grammarians.
1.केवलं श्लिष्टपरंपरितम्
e.g.
भज हृदय रचितयत्नं भुजगाधिपभूमिभृच्छिरोरत्नम् ।
पुरुषं कमपि प्रत्नं प्रसाधनं तव ततो पि किमु नुत्नम् ॥
भूमिभृत् - शैल (mountain) / राजा (king)
विपुलाहिराजविपुलाधरविपुलावासरसिक कमलाक्ष ।
चपलावलाहकस्त्वं बहुशस्तोयश्श्रियं समेधयसे ॥
विपुल (large) अहिराज (snake) विपुलाधर (mountain) विपुला (earth) वास (abode) रसिक (interested) - the one who is interested to stay i the land of the large Serpant mountain
चपला - लक्ष्मी / विद्युत्
बहुशस्तोयश्श्रियं - बहुशः तोयः श्रियं / बहुशस्तो अयः श्रियं
2.मालारूपं श्लिष्टपरंपरितम्
सकलसुमनोवसन्तं साधुकदम्बस्य घनतटित्वन्तम् ।
मुक्तालिसरस्वन्तं स्वान्तं श्रयतान्ममाहिगिरिकान्तम् ॥
सकलसुमनसां - समस्तविदुषाम् / कुसुमानाम्
साधुकदम्बस्य - सज्जननिवहस्य / रमणीयनीपतरोः
मुक्तालि - प्रकृतिबन्धवियुक्तानां पङ्क्तिः / मौक्तिकावलिः
स्वान्तं - हृदयं / कर्तृ
अनिमिषकुलसलिलनिधिं घनविभवविलासभरतपर्त्ववधिम् ।
परमहिमताहिमानीधरमरविन्देक्षणं भुवि नमानि ॥
अनिमिषकुलं - दैवतयूथं / मीनकुलं
घनविभवविलासभर - घन (intense) विभवविलासभर / जलदवैभवलीलातिशयः
तपर्त्ववधिं - ग्रीष्मावसानं
परमहिमता - श्रेष्ठमाहात्म्यवत्ता / अतिशयितहिमवत्ता
हिमानीधरं - हिमवन्तं
3.शुद्धपरंपरितं केवलम्
पवनोदरंभरिगिरेरवनौ लवनाय रिपुकुलवनानाम् ।
अवनाय च भुवनानां भवनमकार्षिश्श्रताब्जभुवन हरे ॥
भगवति सलिलत्वारोपः
श्रितेषु अब्जत्वारोपः
Therefore it is paramparitam, and it is not maalaarupam and nor is it Shlishta. Therefore it is an example of शुद्धपरंपरितं केवलम्.
4(A).मालारूपं परंपरितम् (आनुकूल्ये)
भूकेकिनीपयोदं राकेन्दुं तं रमाकुवलयिन्याः ।
नाकेशजलजभानुं लोकेशं वन्दिषीय शेषाद्रौ ॥
4(A)(1)एकदेशविवर्ति मालापरंपरितम् शुद्धम्
कान्तेर्नर्तनरङ्गं शान्तेरन्तःपुरं महोत्तुङ्गम् ।
क्षान्तेर्हरित्तुरङ्गं स्वान्ते कलयेम धाम दिव्याङ्गम् ॥
Here,it is not explicitly mentioned in words, the following Rupakas are to be understood.
कान्ति - नर्तकी
शान्ति - राज्ञी
क्षान्ति - पद्मिनी
Therefore it is and example of एकदेशविवर्ति मालापरंपरितम् शुद्धम्.
4(A)(2)एकदेशविवर्ति श्लिष्टपरंपरितम्
भुवनानामाधारं भानामवलम्बनं फणिगिरिस्थम् ।
शाखिकुलोल्लासकरं किंचन सौभाग्यम मम हृदय ॥
भुवनानां - लोकानां (of the worlds)/ सलिलानां (of water)
भानां - त्विषां (of light) / ताराणां (of sun /moon / stars)
शाखिकुलस्य - वेदशाखाध्येतृनिवहस्य (of the residence of the learned ones)/ तरुनिकरस्य (of monkeys)
Therefore, there is implicit Rupaka comparision of समुद्र, सुधाकर and वसंत. Therefore it is an example of एकदेशविवर्ति श्लिष्टपरंपरितम्.
सौन्दर्यरत्नसिन्धुं सौभाग्यशरत्सरोजिनीबन्धुम् ।
स्वान्ते यतेय बन्धुं कौन्तेयसखं फणीन्द्रगिरिवन्धुम् ॥
4(B)(1)प्रातिकूल्ये श्लिष्टकेवलपरंपरितम्
कृतिपतिशतनुतशीलं दितिसुतसंघातभूतिवातूलम् ।
निलयितफणिपतिशैलं कलय परं हृदय दैवमतिवेलम् ॥
4(B)(2)प्रातिकूल्ये श्लिष्टामालारूपम् परंपरितम्
भुवनजडतावसन्तं सम्तमसकदम्बकैकभास्वन्तम् ।
स्वान्ताहिशैलकान्तं चिन्तय दुर्व्यालकुलगरुत्मन्तम् ॥
भुवनजडता - लोकजाड्यं (ignorance of people)/ जलशैत्यं (coolness of water) तस्य वसंतम्
दुर्व्यालकुल - दुष्टाः ये व्यालाः शठाः (bad people) दैत्यादयः / त एव व्यालाः भुजगाः (snakes) तेषां गरुत्मन्तम्
दोषोल्लासविभातं दैत्यावश्यायचण्डकरमेतम् ।
भज भुजगधराभरणं शरणागतपङ्कजातसितकिरणम् ॥
दोषोल्लास - increment of the sin / the progress of the night
दैत्यावश्याय - अवश्याय - गर्व (pride) or हिमं (snow)
पङ्कजातं - lotus / removed stain from(stainless)
दुस्तृष्णाकासारं सासारघनं भवाभितापानाम् ।
वेंकटानाथं कलये जगदातङ्कागदङ्कारम् ॥
दुस्तृष्णा - दुर्विषयलिप्सा (lust for a wrong cause)/ निरवधिकपिपासा (insatiable thirst)
आतङ्काः - भयानि (fear) / रोगाः (maladies) तेषां अगदंकारः वैद्यः (doctor)
4(b)(3)प्रातिकूल्ये केवलपरंपरितम्
अघयूधतिमिरधूननविभातमहिराजभूधरनिकेतम् ।
संप्राप्य भवनिशायां शयितः को नाम न प्रबोधमियात् ॥
4(B)(4)प्रातिकूल्ये मालापरंपरितम्
सौहार्दचन्द्रदर्शैस्सौमुख्यलतादवानलस्पर्शैः ।
सौख्यजलातपमर्शैरलमन्यैस्त्वयि सतीश दुर्दर्शैः ॥
दितितनुजमृगवितंसं दुरितद्विरदालिकेसरिवतंसम् ।
फणिशिखरिप्रेयांसं भजे विपत्पाकघूककुलहंसम् ॥
The first stanza is depicting the uselessness of worshipping someone other than the Lord, whereas the second is a praise of the Lord.
हरिभक्तिबीजराजेरिरिणैश्शुभशीलबालतृणहरिणैः ।
शमदमवनदवदहनैरलं खलैरतिविशृङ्खलैर्दृष्टैः ॥
सज्जनगोव्रजरक्षणतरक्षुभिः क्षुभितमभित इदमसुरैः ।
दुरितदवशमनपवनैर्भुवनं कोsच्युत विनाsविता भविता ।।
उपमा - रुपक conflict (विशिष्टरूपकम् )
श्रुतिशतनुतयशसस्ते प्रतियत्नो मादृशाम वचोभिर्यत् ।
घनसारस्यान्यैस्तत्सुरभीकरणं निसर्गतस्सुरभेः ॥
Here घनसार is बिम्ब.
My effort to add something to the personality of the One who is praised so greatly by the Shruti is just effort of adding fragrance to the already fragrant camphor.
रुपके बिम्बप्रतिबिम्बभावासंभवान्नेदं रूपकमिति वदतां वचनं त्वनादर्तव्यम्
(some people believe that it is not possible to have Bimbapratibimbabhaava in Rupaka. but according to the writer of this book , that view is not to be entertained at all)
त्वयि निग्रहसंकल्पः पयसिजनिलये दयासुधाजलधौ ।
शुक्लप्रतिपदुदञ्चितचन्द्रकलायां कलङ्क इव भायात् ॥
त्वत्पादनखरत्नानां यदलक्तकमार्जनम् ।
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥
वसनरुचा पल्लवितं हारगमुक्तागणेन कोरकितम् ।
कौस्तुभमणीना फलितं श्रीविहृतिवनं हरेरुरो ललितम् ।।
According to the writer of this book, Rupaka can have bimbapratibimbabhaava.
Rupaka is also of the same types as upamaa.
1. उपात्तोsनुगामी
दुर्विषहविषमविषनिभजन्मजरादिव्यधातुरान्लोकान् ।
पालयितुं विकिरसि फणिशैलपते ननु कटाक्षममृतं त्वम् ॥
लोकपालनं अमृतभगवत्कटक्षयोः अनुगामी धर्मः
2. अनुपात्त (बिम्बप्रतिबिम्बभाव)
परिपाटी तुहिनानां परिपाकश्शीतकिरणकिरणानाम् ।
परिवर्तनममृतानां परंपरा श्रीपतेरुपाङ्गानाम् ॥
3. उपचरित
शिशिरतया तव करुणा शिशिरांशुमरीचिवीचिका नूनम् ।
हृदयं शिरीषकुसुमं पदयुगमहिशैलदीप पद्मयुगम् ॥
4. केवलश्लेषात्मक
अचलशिखावलमाना सुशोभिनी राधिकाsम्बरग्राही ।
शम्पावनी दधाना श्रियमपि हरिमूर्तिरम्बुधरमाला ॥
अचलशिखावलमाना
१.अचलशिखायां - शेषाद्रिशिखरे वलमाना संचरन्ती
२. अचलः स्थिरः शिखावलानां केकिनां मानः चित्तसमुन्नतिः
सुशोभिनी राधिका म्बरग्राही
१. सुशोभिनी राधिका अम्बरं गृह्णाति
२. सुशोभि यत् नीरं जलं तेन अधिका
३. अम्बरग्राही - गगनचारी
शम्पावनी दधाना
१. शं पावनी दधाना (giving wealth)
२. शंपा अवनी (protector of the lake Shampaa)
Therefore it is a rupaka between Radhika and the clouds
भुजगेन्द्रभूभृति सदा सौरभसात्कृततथाविधाभ्युदयः ।
हरिचन्दनतरुरिन्धे समुन्नतश्श्रीलता मनोज्ञवपुः ॥
अम्बुरुहलोचनो यं ज्म्बूतरुरेव शातकुम्भाद्रौ हरति।
कथमितरथा पृथुमधुरफलैश्छायया चा जनतापान्॥
सरिदधिपयशोबृन्दं सरसीरूहनाभलोचनानन्दम् ।
करयुगधृतारविन्दं शरणं तत्किमपि दैवतमविन्दम् ॥
Another classification of Rupaka is A. शब्दशक्तिमूलो and B. अर्थशक्तिमूलो
A. शब्दशक्तिमूलो
विमतेषु त्वं जिष्णुर्दण्डधरश्चासि पुण्डरीकाक्ष ।
विनतेषु तु प्रचेता धनदो पि भवसि कनकशिखरिमणे ॥
ऐशानीमाशां त्वं धत्से धृतपद्मको महोत्सेधः ।
करपुष्करलुलिताब्जो देव त्वं सुप्रतीक एवासि ॥
ऐशानीं - शम्भुसम्बन्धिनीं (related to Shiv / north eastern quarter)
आशां - मनोरथं (wish)/ दिशं (direction)
धत्से - पुष्णासि / बिभर्षि
धृतपद्मकः - धृता पद्मा श्रीः येन सः (who holds Lakshmi) / धृतं पद्मकं येन (who holds a lotus)
महोत्सेधः - महान् उत्सेधः उत्कर्ष / औन्नत्यं च यस्य सः
करपुष्करेण - पाणिपद्मेन (by the hand like lotus)/ शुण्डाअग्रभागेन (by the anterior part of the trunk)
अब्जं - शंखः (conch)/ पङ्कजं (lotus)
सुप्रतीकः - शोभनं प्रतीकं विग्रहो यस्य सः (the one with the beautiful face or the Lord) / दिग्गजविशेष (Name of a Diggaja Supratika)
Here the first meanings are attributed to the Lord Vishnu whereas the second meanings are attributed to the Diggaja Supratika.
B. अर्थशक्तिमूलो
भगवन्भवत्प्रतापो हरितः परितः प्रकाशयति सततम् ।
विदलयति कमलवलयं शोकं लुम्पति च कोकलोकानाम् ॥
Saturday, August 28, 2010
pratipa alankaara (प्रतीप अलङ्कार)
प्रतीपालङ्कार (प्रतीप अलङ्कार)
There are five (according to some six) types of pratipa alankara
1. प्रतीपमुपमानस्य वर्ण्या चेदुपमेयता॥
when a प्रसिद्ध उपमान and उपमेय are used as उपमेय and उपमान respectively, it is called प्रतीप.
example:
a.जल्पतु जरद्गवी त्वां हिरण्यवर्णां शरण्यदयितततमे।
शुचितप्तं यदि तत्स्यात्सुचिरं त्वद्वर्णता भजेतापि॥
जरद्गवी - श्रुति / जीर्णा गौ
शुचितप्तं - ग्रीष्मे पञ्चाग्निमध्यकृततपः / शुद्धं तप्तम्
In पूर्वार्ध, उपमान is हिरण्यवर्णा and उपमेय is श्रीलक्ष्मीवर्ण;
whereas in उत्तरार्ध, श्रीलक्ष्मीवर्ण is used as उपमान whereas हिरण्यवर्णं is उपमेय
b.आदित्यवर्णतां ते श्रुतिस्स्वतन्त्रा ब्रवीतु जगदम्ब।
उदयेन्महातपश्श्रीस्स यदि त्वत्पादवर्ण एव स्यात्॥
पादवर्णम् - चतुर्थांश वर्ण or चरणकमलवर्ण. This is श्लेष also.
2. अवर्ण्यस्योपमेयस्य लाभाद्वर्ण्यतिरस्कृतिः|।
If some undescribable उपमेय has been compared with some उपमान, it tantamounts to disrespect of the undescribable उपमेय.
अहमेव पालयित्री जगतामिति दृप्य मा जलधिपुत्रि।
फणिगिरिपतिहृदि धात्रीसदृशी करुणा तवास्ति शुभदात्री॥
करुणायाः उपमेयीकरणेन वर्ण्यायाः लक्ष्म्याः अनादरः
3.
a. लाभाद्वर्ण्योपमेयस्य स्यादन्यानादरश्च तत्॥
Sometimes there is such an extremely unique quality which even negates the possibility that something can be compared to it. Thus even if this is used as उपमान also, it feels degraded.
e.g.
त्वमनन्तहृद्यभूषणमहमिति गर्वं जहीहि धामनिधे।
संकलयसि सदृशं तव वेङ्कटनाथस्य मणिमुरसि न किमु॥
अनन्तहृद्यभूषणतया उपमानभावमक्षममाणस्य अवर्ण्यस्य धामनिधेः तादृशं श्रीनिवासोरस्स्थकौस्तुभम् उपमेयम् परिकल्प्य तस्यानादरः उक्तः।
Here, the Lord's quality of being the jewel of so many hearts is so unique, that even if it is used as उपमान for the उपमेय कौस्तुभ, it is a disrespect for him.
b. Even if अनादर is अप्रतीत (not menifest), the very fact that some उपमेय has been found which resembles उपमान - even if by imagination (कल्पनमात्रेण), it is called प्रतीप.
करचरणनयनसदृशं सरसिरुहं परमपुरुष तव कमला।
करभूषणयति गृहयति सरयति संश्रयति चापि तन्नाम॥
सरसिरुहं is प्रसिद्ध उपमान which has been used as उपमेय for the उपमान - परमपुरुषस्य कर चरण नयन (Lord's hand, feet and eyes). Therefore it is प्रतीप.
4.उपमाया अनिष्पत्तिर्वर्ण्येनान्यस्य चापि तत्॥
अन्यस्य अवर्ण्यस्य या उपमा तस्याः अनिष्पत्तिवचनं चतुर्थं प्रतीपम्|
If some उपमा has been given somewhere else, its negation is fourth type of pratipa.
अपि पुण्डरीकमक्ष्णोरुपमा स्यादुरगशैलनाथ तव।
साहसिकी मन्ये श्रुतिराह यथा पुण्डरीकमेवमिति॥
(O lord, the Shruti - scriptures equate पुण्डरीक (lotus) with your eyes, I think it is so brave of shruti to do so)
5. उपमानस्य कैमर्थ्यं प्रतीपं पञ्चमं विदुः॥
कैमर्थ्यम् means निरर्थकत्वम्
If uselessness of उपमान is mentioned, it is the fifth type of प्रतीप.
गुणवशितपरब्रह्मणि फणिशिखरिणि विरचिताद्भुतानन्दे।
निवसन्तः खलु सन्तः परमव्योम्ना'पि किमिति मन्यति॥
पद्मावत्याः पाणिं परिगृह्णानः फणाभृदचलेशः।
लीलाब्जमपि निरास्थो निरास्थदेतत्किमर्थमिति॥
Here फणिशिखरिन् and पद्मावती by virtues of अतिशयानन्द and दानादिकार्यधूर्वहता, show the uselessness(कैमर्थ्यम्) of परमव्योम and लीलाकमल respectively as उपमान.
These are five traditional types of प्रतीप.
But according to the author of अलङ्कारमणिहार, there is also possibility of sixth type of प्रतीप, whose characteristics are as follows:
6. अपि च यद्युपमानोपमेययोस्तिरस्कारो अलङ्कारताप्रयोजकः स्यात् तर्हि तत्पुरस्कारो अपि तथा स्यात्||
Just as the तिरस्कार (humiliation / disrespect) of उपमान and/or उपमेय bring about प्रतीप, their पुरस्कार (reward / respect) can also bring about प्रतीप.
This is प्रतीपस्य षष्ठः प्रभेदः (sixth type of प्रतीप)
e.g.
ननु पातकिनौ वयमित्यनुतापं मा स्म दुर्जनाः कुरुत।
कति कति न भवादृक्षाः कलाविहास्मृतसरीसृपगिरीशाः॥
(O bad fellows, don't worry that we are the only sinners here, there are so many creeping reptilian creatures like you on earth)
Here there is पुरस्कार rather than तिरस्कार of उपमान and उपमेय, albeit somewhat sarcastically.
Friday, August 27, 2010
udaaharana alankaara (उदाहरण अलङ्कार )
उदाहरण अलङ्कार
Characteristics:
सामान्योक्तसुबोधाय तदेकांशनिरूपणात्।
उक्ते तयोरवयवावयवित्व उदाहृतिः॥
When some quality of the upamaeya is explained by giving example explicitly, it is known उदाहरण.
It is necessary that there be अवयवावयविभाव to call it उदाहृति or उदाहरण.
It is necessary to differentiate it from अर्थान्तरन्यास.
in उदाहरण - इव यथा निदर्शन दृष्टान्त प्रमाण उदाहरण साक्ष्य etc. are explicitly mentioned (उक्त)
Whereas in अर्थान्तरन्यास - अवयवावयविभाव is usually व्यङ्ग्य (implicit). There is no mention of any words abovementioned.
e.g.
1. using इव
मलिनमपि गुणमहिम्ना महति पदे वस्तु मान्यतामेति।
मृगनाभिस्सुरभितया भगवत इव निटिलफलकसीमायाम्॥
Here मलिनवस्तु and मृगनाभि are not equable. उपमा नास्ति. It is just to clarify the concept pronounced in the first line.
2. using यथा
संसर्गान्महतामिह सर्वज्ञेनापि लाल्यते कश्चित्।
गरुडध्वजपदसङ्गाद्गङ्गापूरो यथा पुरामरिणा॥
3. using निदर्शन
लोकोत्तरवस्तु वहन्नेको लोके महोन्नतिं धत्ते।
काकोदरशिखरीन्द्रो निदर्शनं बिभ्रदत्र लोकेशम्॥
4. using दृष्टान्तः
यत्र क्व वाsस्तु जातस्तेजस्वी भवति भूषणं महताम्।
उदधौ जातश्श्रीपत्युरस्स्थितः कौस्तुभो'त्र दृष्टान्तः॥
5. using प्रमाण
उत्तमचेतनसंश्रयदत्तातिशयो गिरीशतां धत्ते।
कश्चिदचेतनभावे'प्याश्चर्यमिह प्रमाणमहिशैलः॥
6. using उदाहरण
त्वामन्तर्निदधानश्श्रीमन् खेटोपि भवति तेजस्वी।
अम्बुजकदम्बबन्धोर्बिम्व इह स्यादुदाहरणम्॥
7. using साक्ष्य
अपि बहुषु वस्तुषु महानादत्ते स्वानुरूपवस्त्वेव।
उदधिभवेष्विह कमलामुपाददानो'त्र माधवस्साक्षी॥
आदौ तामसहिततां दधदपि वस्तु त्वदाश्रितं स्याच्चेत्।
अन्ते रसवद्भविता हरिदयिते तत्र साक्षि तामरसम्॥
Sunday, August 8, 2010
upamaa alankaara - part XXVI (Dandin's list of words describing simily)
इववद्वायथाशब्दास्समाननिभसन्निभा:|
तुल्यसंकाशनीकाशप्रकाशप्रतिरुपका:||
प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिन:|
सदृक्सदृशसंवादिसजातीयानुवादिन:||
प्रतिबिम्बप्रतिच्छन्दसरुपसमसम्मिता:|
सलक्षणसदृक्षाभसपक्षोपमितोपमा:||
कल्पदेशीयदेश्यादि प्रख्यप्रतिनिधी अपि|
सवर्णतुलितौ शब्दौ ये वा(चा)Sन्यूनार्थवाचका:||
समासश्च बहुव्रीहिश्शशाङ्कवदनादिषु|
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति||
आक्रोशत्यवजानाति कदर्थयति निन्दति|
विडम्बयति संरुन्धे हसतीर्ष्यत्यसूयति||
तस्य पु(मु)ष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति|
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति||
तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते|
बन्धुश्चोरस्सुहृद्वादिसतीर्थ्यसहचारिण:|
तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति||
तस्य वा नुकरोतीति शब्दास्साधर्म्यबोधका:|
उपमायामिमे प्रोक्ता: कवीनां बुद्धिसौख्यदा:||
The following are the list of words used in the upamaa alankaara to suggest equality of simily:
1. इव
2. वत्
3.वा
4.यथा
5.समान
6.निभ
7. सन्निभ
8. तुल्य
9.संकाश
10.नीकाश
11.प्रकाश
12.प्रतिरुपक
13.प्रतिपक्ष
14.प्रतिद्वन्द्विन्
15.प्रत्यनीक
16.विरोधिन्
17.सदृक्
18.सदृश
19.संवादिन्
20.सजातीय
21.अनुवादिन्
22.प्रतिबिम्ब
23.प्रतिच्छन्द
24.सरुप
25.सम
26.सम्मित
27.सलक्षण
28.सदृक्ष
29.आभ
30.सपक्ष
31.उपमित
32.उपम
33.कल्प
34.देशीय
35.देश्य
36.प्रख्य
37.प्रतिनिधि
38.सवर्ण
39.तुलित
40.अन्यूनार्थवाचक
41.समास बहुवीहि शशाङ्कवदनादि
42.स्पर्धते
43.जयति
44.द्वेष्टि
45.द्रुह्यति
46.प्रतिगर्जति
47.आक्रोशति
48.अवजानाति
49.कदर्थयति
50.निन्दति
51.विडम्बयति
52.संरुन्धे
53.हसति
54.इर्ष्यति
55.असूयति
56.तस्य सौभाग्यं मुष्णाति
57.तस्य कान्तिं विलुम्पति
58.तेन सार्धं विगृह्णाति.
59.तुलां तेन अधिरोहति
60.तत्पदव्यां पदं धत्ते
61.तस्य कक्षां विगाहते
62.बन्धु
63.चोर
64.सुहृत्
65.वादिन्
66.सतीर्थ्य
67.सहचारिन्
68.तम् अन्वेति
69.तम् अनुबध्नाति
70.तत् शीलम्
71.तम् निषेधति and
72.तस्य अनुकरोति.
Saturday, August 7, 2010
upamaa alankaara - part XV (types of धर्मलुप्ता)
पूर्णावद्धर्मलुप्ताsपि श्रौत्यार्थीति द्विधा भवेत् ||
तत्र श्रौती तद्धिते तु न स्यादन्वयहानत: |
( I will show you the types of all upamaas like धर्मलुप्ता etc. one by one.
Just like पूर्णोपमा, धर्मलुप्ता is also divided in श्रौती and आर्थी as well as वाक्य समास and तद्धितगा
but there is no form such as श्रौती तद्धितगा -i.e. there are only 5 forms possible)
Let's see them one by one.
1. श्रौती धर्मलुप्ता वाक्यगा
जलदो यथा तथा त्वं नाकिन इह केकिनो यथैव तथा|
जलधिर्यथा तथा त्वं नरा ननु सरिज्झरा यथैव तथा||
(Here there is use of यथा and there is no mention of धर्म, therefore it is श्रौती धर्मलुप्ता. And the upamaa is conveyed by वाक्य. Therefore it is श्रौती धर्मलुप्ता वाक्यगा alankaara.
2 श्रौती धर्मलुप्ता समासगा
चिन्तामणिधर्णीभृति रन्तारं भुवि जगन्नियन्तारम्|
चिन्तामणिमिव मनुजास्त्वां तावत्संश्रिता हरे सर्वे||
(चिन्तामणिमिव is example of श्रौती धर्मलुप्ता समासगा. because इव denotes श्रौती, there is no mention of धर्म like अभीप्सितदातृत्वम् therefore धर्मलुप्ता and चिन्तामणि is a समास therefore समासगा)
3,4,5. आर्थी धर्मलुप्ता वाक्यसमासतद्धितगा
वृषशिखरिशिखरधरणी सदृशी रमणीमणेर्मुराराति:|
मृगमदतिलकनिकाश: पुष्करिणी दर्पणीकल्पा||
वाक्य - सदृशी रमणीमणे:
समास - मृगमदतिलकनिकाश:
तद्धित - पुष्करिणी दर्पणीकल्पा
चित्रमीमांसाकार has also mentioned that the reduplication of words sometimes have धर्मलुप्ता in them. for its example eh gives the following example.
आभाति मधुरमधुरं स्वर्गादिफलं न जातु तन्मधुरम् |
फणधरधराधरधुरंधरं भजत तज्जनाश्चिरं मधुरम् ||
here the word which has द्विर्भाव is मधुर. It means that the thing which was not मधुर earlier became मधुर now. Thus here the word मधुर has been equated with the meaning मधुर. therefore it has to be धर्मलुप्ता.
But according to the author of रसगङ्गाधर, it is not proper. According to him, in this kind of usages there is usually also elision of वाचक also. Therefore it deserves to be placed in धर्मवाचकलुप्ता. If it is placed in धर्मलुप्ता category, the classification in एकलुप्ता, द्विलुप्ता and त्रिलुप्ता would be superfluous. (those who qualify for द्विलुप्ता and त्रिलुप्ता would automatically qualify for एकलुप्ता)
upamaa alankaara - part XI (types of श्रौती upamaa)
तारावलिरिव हारावलिरार्द्रावच्च कौस्तुभे शोभा (कौस्तुभस्य श्री:)||
here there are three kinds of upamaa alankaara which are types of shrauti upamaa ( श्रौती
upamaa alankaara) within a single verse namely
1. वाक्यगा ( गगनं यथा फणीश्वरनगपतिहृदयं विनीलमुज्ज्वलति)
2. समासगा (तारावलिरिव हारावलि:)
3. तद्धितस्था (आर्द्रावच्च कौस्तुभे शोभा)
here "yathaa", "iva" and "vat" show that these are श्रौती upamaa.
Friday, August 6, 2010
upamaa alankaara - part X (definition of श्रौती and आर्थी upamaa)
उपादाने भवेच्छ्रौतीत्याहुश्छास्त्रविचक्षणा:||
ये धर्मिव्यवधानेन सादृश्यप्रतिपादका: |
सदृङ्निभादिशब्दानां तेषामार्थी प्रयोगत:||
the upamA which has explicit comparator (साक्षात् सादृश्यवाचिन्)like यथा,इव etc. are known as "श्रौती". and the upamaa which has comparators like सदृश्,निभ etc. which draw their strength from proximity to the धर्म (धर्मिव्यवधान) are known as "आर्थी".
यथा देवस्य पुरूष : - श्रौती
चन्द्रसदृशं मुखम् - आर्थी