Sunday, August 8, 2010

upamaa alankaara - part XXVI (Dandin's list of words describing simily)

This is a special quotation from दण्डी which gives a very long list of all the usages in Sanskrit which may be used to denote equality

इववद्वायथाशब्दास्समाननिभसन्निभा:|
तुल्यसंकाशनीकाशप्रकाशप्रतिरुपका:||
प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिन:|
सदृक्सदृशसंवादिसजातीयानुवादिन:||
प्रतिबिम्बप्रतिच्छन्दसरुपसमसम्मिता:|
सलक्षणसदृक्षाभसपक्षोपमितोपमा:||
कल्पदेशीयदेश्यादि प्रख्यप्रतिनिधी अपि|
सवर्णतुलितौ शब्दौ ये वा(चा)Sन्यूनार्थवाचका:||
समासश्च बहुव्रीहिश्शशाङ्कवदनादिषु|
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति||
आक्रोशत्यवजानाति कदर्थयति निन्दति|
विडम्बयति संरुन्धे हसतीर्ष्यत्यसूयति||
तस्य पु(मु)ष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति|
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति||
तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते|
बन्धुश्चोरस्सुहृद्वादिसतीर्थ्यसहचारिण:|
तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति||
तस्य वा नुकरोतीति शब्दास्साधर्म्यबोधका:|
उपमायामिमे प्रोक्ता: कवीनां बुद्धिसौख्यदा:||

The following are the list of words used in the upamaa alankaara to suggest equality of simily:
1. इव
2. वत्
3.वा
4.यथा
5.समान
6.निभ
7. सन्निभ
8. तुल्य
9.संकाश
10.नीकाश
11.प्रकाश
12.प्रतिरुपक
13.प्रतिपक्ष
14.प्रतिद्वन्द्विन्
15.प्रत्यनीक
16.विरोधिन्
17.सदृक्
18.सदृश
19.संवादिन्
20.सजातीय
21.अनुवादिन्
22.प्रतिबिम्ब
23.प्रतिच्छन्द
24.सरुप
25.सम
26.सम्मित
27.सलक्षण
28.सदृक्ष
29.आभ
30.सपक्ष
31.उपमित
32.उपम
33.कल्प
34.देशीय
35.देश्य
36.प्रख्य
37.प्रतिनिधि
38.सवर्ण
39.तुलित
40.अन्यूनार्थवाचक
41.समास बहुवीहि शशाङ्कवदनादि
42.स्पर्धते
43.जयति
44.द्वेष्टि
45.द्रुह्यति
46.प्रतिगर्जति
47.आक्रोशति
48.अवजानाति
49.कदर्थयति
50.निन्दति
51.विडम्बयति
52.संरुन्धे
53.हसति
54.इर्ष्यति
55.असूयति
56.तस्य सौभाग्यं मुष्णाति
57.तस्य कान्तिं विलुम्पति
58.तेन सार्धं विगृह्णाति.
59.तुलां तेन अधिरोहति
60.तत्पदव्यां पदं धत्ते
61.तस्य कक्षां विगाहते
62.बन्धु
63.चोर
64.सुहृत्
65.वादिन्
66.सतीर्थ्य
67.सहचारिन्
68.तम् अन्वेति
69.तम् अनुबध्नाति
70.तत् शीलम्
71.तम् निषेधति and
72.तस्य अनुकरोति.

No comments:

Post a Comment