Sunday, August 8, 2010

upamaa alankaara - part XXX (classification of upamaa on basis of धर्म)

In upamaa alankaara the धर्म is of following types.

1.अनुगामी
2.बिम्बप्रतिबिम्बभाव
3.वस्तुप्रतिवस्तुभावेन् करम्भितं बिम्बप्रतिबिम्बभाव
4.शुद्धवस्तुप्रतिवस्तुभाव
5.असन्नुपचरित
6.शब्दात्मक (श्लेषात्मक)
8.समासान्तराश्रयणमूलक
9.यथासम्भवं मिश्रण.



1.अनुगामी
e.g.
ज्योत्स्नाचन्द्रमसाविव वृषगिरिकलितौकसौ महामहसौ|
सुतरौ जगतां पितरौ बुद्धौ निदधीय नित्यसम्बद्धौ ||
Here नित्यसम्बद्धौ clarifies the common धर्म of ज्योत्स्नाचन्द्रमा and श्री+श्रीनिवास. Therefore it is example of अनुगामी.

2.बिम्बप्रतिबिम्बभाव
कमलाभुजयुगलाञ्चितपरित: परिरम्भमद्भुतं किमपि|
कनकशलाकावलयिमरकतनिभमस्तु मनसि मम वस्तु||
Here there is there is exact correlation (बिम्बप्रतिबिम्बभाव) between कमलाभुजयुगल and कनकशलाका.

definition of बिम्बप्रतिबिम्बभाव
"वस्तुतो भिन्नयोर्धर्मयो: परस्परसादृश्यादभिन्नतया ध्यवसितयोर्द्विरुपादानं बिम्बप्रतिबिम्बभाव:"


3.वस्तुप्रतिवस्तुभावेन् करम्भितं बिम्बप्रतिबिम्बभाव
There are three subtypes of this category
A. विशेषणमात्रयो:
B. विशेष्यमात्रयो:
C. तद्युगलयो:
Let's see their examples one by one.

A. विशेषणमात्रयो:
उपरिचरन्मधुकरकुलकमलनिभं वृषभशैलशिखरशशिन् |
उपरिष्टाच्चलदलकं वदनं तव विश्वसम्पदां सदनम्||
Here उपरिचर and उपरिष्ट mean the same thing but they are shown by two different words. Therefore there is वस्तुप्रतिवस्तुभाव. But this वस्तुप्रतिवस्तुभाव brings about the बिम्बप्रतिबिम्बभाव between मधुकरकुल and अलक which both are विशेषण.



B. विशेष्यमात्रयो:
स्मितरुचिमसृणितमधरं फणधरधरणीधराधिनेतुर्न:|
दुग्धोदधिमुग्धोर्मिस्निग्धं विद्रुममिवावलेढि मन:||
Here मसृणित and स्निग्धं mean the same thing but shown by different words. Therefore there is वस्तुप्रतिवस्तुभाव but this brings about बिम्बप्रतिबिम्बभाव between स्मितरुचि and दुग्धोदधिमुग्धोर्मि which both are विशेष्य.

C. तद्युगलयो:
शिशिरतरसलिलरुचिरा शशिशेखरमकुटवाहिनीवैषा|
शीतलतरकरुणारसमधुरा हिधुरंधराद्रिनाथवधू:||
Here there is वस्तुप्रतिवस्तुभाव between शिशिरतरत्व and शीतलतरत्व (which both are विशेषण) as well as between रुचिरत्व and मधुरत्व (which both are विशेष्य). Together these two pairs give बिम्बप्रतिबिम्बभाव between सलिल and करुणा.





4.शुद्धवस्तुप्रतिवस्तुभाव -
विमले विलोचने तव विशदशरद्विकसिताम्बुजायते|
मृगराजाह्वयविलसन्नगराजाधीश्वरस्य जायेते||
Here विशद and विमल mean one and the same thing, therefore it is वस्तुप्रतिवस्तुभाव. But unlike in the abovementioned three examples, this वस्तुप्रतिवस्तुभाव doesn't lead to बिम्बप्रतिबिम्बभाव between विलोचने and शरद्विकसिताम्बुज. Therefore it is an example of शुद्धवस्तुप्रतिवस्तुभाव .



5.असन्नुपचरित -
द्रुहिणस्मरहरमुखसुरमहिमानोsप्यहह तावकमहिम्नि|
जलजविलोचन जलधौ कुलाचला इव किलाभिमज्जन्ति||
Here मज्जनं is a मूर्तद्रव्यधर्म but even then it is used for mahiman (महिमसु उपचरित:). Therefore it is an example of असन्नुपचरित.



6.शब्दात्मक (श्लेषात्मक)
निजविभवमहिमगायकमयूरविभ्राडुदात्तघनतेजा:|
वर्षासमय इवायं तर्षाञ्शमयति रमासखो जगताम्||
Here there is a श्लेष and comparision between वर्षासमय and रमासखो.
For भगवान् the meanings are as follows - मयु- किन्नर. रविभ्राट्- सूर्य इव भ्राजमान: (the one who shines like Sun) उदात्तं - श्रेष्ठं. घनं - सान्द्रं. तेजो यस्य भगवान्. तर्षा - आशा (desire). The splendid god removes worldly desires

For वर्षासमय, the meanings are as follows: मयूरा:- peacock तै: विभ्राट् - भ्राजिष्णु (adorned by peacock) उदात्तं - an acute or sharp tone घनानां - of clouds तेजो - shine यस्मिन्. तर्षा - उदन्या
(thirst) the rainy season removes thirst.


8.समासान्तराश्रयणमूलक
मांसलशङ्खसुदर्शनहंसावर्ता सनाभिनालीका|
शमितामितबवदमुना यमुनालहरीव तव तनुश्शौरे||

शङ्खसुदर्शनौ हंसवर्तौ इव शङ्खसुदर्शनहंसावर्तौ यस्यां सा. or शङ्खसुदर्शनौ इव हंसावर्तौ इति|
भव: दमुना:(fire) इव or दमुना: भवसदृश:|
therefore the drarma follows from the विश्लेषण of the समास. Therefore this is an example of समासान्तराश्रयणमूलक.


9.यथासम्भवं मिश्रण:
A. combination of अनुगामित्व and बिम्बप्रतिबिम्बभावापन्नधर्म

अपि सुमन:कुलजाता: खेटास्त्वन्महिमसम्पदनभिज्ञा|
अपि सुमन:कुलजाता: कीटा इव दुरतस्त्याज्या:||

सुमनस् - विद्वान् (learned) or पुष्प(flower)
खेट - bad fellow
कीट - insect.
This has a usage of यमक अलङ्कार where the words सुमन:कुलजाता: have been used two times an. It brings about equality between the खेट and कीट. Therefore it is an example of बिम्बप्रतिबिम्ब. it also brings about the sadharanadharma as त्याज्यत्वं. Therefore it is an example of अनुगामित्व also.

B.combination of अनुगामित्व and वस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिबिम्बभाव -
उपसृप्यते जनैरभ्युदितस्त्वज्ज्ञानभजनवैराग्यै:|
पादप इव परमात्मन्प्रसूनफलपल्लवैस्समुल्लसित:||

अभ्युदित and समुल्लसित are example of वस्तुप्रतिवस्तुभाव which brings about बिम्बप्रतिबिम्बभाव between ज्ञानभजनवैराग्यै: and प्रसूनफलपल्लवै:. This also brings about the common dharma i.e. उपसर्पण. Thus it is an example of अनुगामित्व also.


There can be similarly combination of अनुगामित्व and pure बिम्बप्रतिबिम्बभाव also.

C. combination of अनुगामित्व and श्लेष
नरसिंहगिरिवरो यं शिरसा सुकलाभिपूर्णविधुबिम्बम्|
उदयाद्रिरिव दधान: प्रददात्यानन्दमखिललोकानाम्||
सुकलाभिपूर्णविधुबिम्बम् is the word which has श्लेष.
सुकला means सकलकलापरिपूर्णम् i.e. भगवान् or the phases of moon
विधुबिम्बम् - means either श्रीनिवासस्य अर्चा (God's worship) or चन्द्रबिम्ब (the image of the moon). Thus there is श्लेष.
आनन्दप्रदत्वम् is the common dharma. therefore it is an example of अनुगामित्व also.

D. combination of श्लेष and वस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिबिम्बभाव
वैशद्यं नैति नरो विद्यां संशिक्षितोsप्यसुरशील:|
शाणोल्लिखितोsप्यच्युत मलिनप्रकृतिर्यथेङ्गाल:||
Here the वस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिबिम्बभाव is clear. असुरशील and मलिनप्रकृति denote वस्तुप्रतिवस्तुभाव and विद्यासंशिक्षितत्व and शाणोल्लिखितत्व denote बिम्बप्रतिबिम्बभाव.

The श्लेष is in वैशद्यं - it may mean proficiency as well as fairness. the proficiency goes with विद्यासंशिक्षितत्व and the fairness/whiteness goes with शाणोल्लिखितत्व.

E. combination of श्लेष and बिम्बप्रतिबिम्बभाव
प्रेक्षावत इव साक्षात्परमस्य ब्रह्मणो वृषगिरीन्दो:|
विद्येव श्रीर्हृद्या चेतोहृत्पद्यमुज्ज्वलयतीयम्||
चेतोहृत् (for the verse) - मनोहर
(for श्री - च इत हृत् - breast
पद्य (for the verse) - a shloka
(fpr श्री) - related to leg.
Therefore there is श्लेष. and प्रेक्षावत and साक्षात्परमस्य bring forward the बिम्बप्रतिबिम्बभाव.



F. combination of केवलबिम्बप्रतिबिम्बभाव, वस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिभाव, श्लेष and अनुगामिता

भवन इवाखिलभुवने सुदीप्तिनिधयस्सुकीर्तिशेवधय:|
दीपा इवाभिरूपाश्श्रीपरिबृढ संचरन्ति भवदीया:||

अभिरूपा:- मनोहरा: (beautiful) or विद्वांस: (wise men) Therefore it is श्लेष
भवन and भुवन have pure बिम्बप्रतिबिम्बभाव.
निधि and शेवधि have वस्तुप्रतिवस्तुभाव which give the words दीप्ति and कीर्ति वस्तुप्रतिवस्तुकरम्भितबिम्बप्रतिबिम्बभाव.
संचरन्ति - अनुगामित्वम्.

G. combination of अनुगामित्व, श्लेष, उपचरित and बिम्बप्रतिबिम्बभाव.
जगति समन्तात्प्रथितं प्रविततसारस्वतोदितं नियतम्|
अमृतमिव त्वच्चरितं सुरा इव नरा: पिबन्ति मुरवैरिन्||

सारस्वतं सरस्वत: आगतं (which has come from सरस्वत)

प्रविततसारस्वतोदितं - प्रवतितम् च सारस्वतोदितं or प्रवतितानि यानि सारस्वतानि सरस्वतिविभूतिभूतानि शास्त्राणि
उदित - risen or उदीरित (said)

thus, समन्तात्प्रथितत्वं is अनुगामी
प्रविततसारस्वतोदित is श्लेष,
अमृत and चरित are बिम्बप्रतिबिम्बभाव
पिबन्ति is उपचरित साधारणधर्म.

1 comment:

  1. Patelji,

    What a contribution! Amazing!
    How long did it take for you to master this subject?
    Would it be possible to get some English translations of the verses?

    ReplyDelete