Saturday, August 7, 2010

upamaa alankaara - part XX (type of वाचकोपमेयलुप्ता)

क्वचिल्लुप्ता वाचकोपमेयाभ्यामपि संमता|

e.g.
श्रीवासीयति सर्वोप्यावासं प्राप्य तस्य वृषशैले|
अतसीसुमसमतद्रुचिकृतसीमातीतकालिमा कामम्||

श्रीवासीयति - आत्मानं श्रीनिवासमिव आचरति.
Here self is acting like Shrinivas. Therefore there is no उपमेय and there is no वाचक. Thus, this becomes the example of वाचकोपमेयलुप्ता.

No comments:

Post a Comment