Tuesday, August 3, 2010

upamaa alankaara part VI (उपमेयवाचकलुप्ता)(लुप्तोपमा with elision of उपमेय and वाचक)

मुनिमनसामपि दूरे स्वकृतविहारे'लमुपनिषत्सारे|
परमपदीयति विभवै: परमे न रमेत फणिगिरौ को वा||

frankly speaking i don't get the meaning of this shloka properly. It goes in very much grammatical detail that is beyond my comprehension.

I would cite the explanation as it is written in the text. Maybe some Pundit may clarify whatever is written.

उपनिषत्सारत्वेनाध्यवसिते श्रीनिवासे स्वकृतविहारे सति -
मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम्|
स्वामिपुष्करिणीतीरे रमया सह मोदते ||
इत्युक्तप्रकारेण स्वस्मिन्विरहमाणे सतीत्यर्थ:| परमपदीयतीत्यत्र वाचकोपमेयलोप: आत्मानमित्युपमेयस्योपमावाचकेन सहानुपादानात्| नच -- 'उपमानादाचारे' इत्युपमानादाचारार्थे क्यचो विधानत्परमपदमिवाचरतीत्यर्थावगमेsप्यात्मानामित्यस्य कथं निर्णय: अन्यस्यापि तत्सम्भवादिति वाच्यम्| परमपदानुरूपाचरणस्य विभवकरणकत्वरूपविशेषणसामर्थ्येन स्वकीयत्वावगते:| अयं च लोप ऐच्छिक:, स्वात्मानं परमपदीयतीत्युपमेयोपादानस्यापि सम्भवात्||

This is the jargon used to explain this thing.
But for me it is enough to know that there exists something known as उपमेयवाचकलुप्ता as anyhow i am not going to be able to find out that such an alankaara is there in the sentence.:)

No comments:

Post a Comment