Sunday, August 8, 2010

upamaa alankaara - part XXVIII (types of upamaa just like rupaka alankaara)

Just like rupaka alankaara, upamaa is also of eight types:

1. केवलनिरवयवा
2.मालारुपनिरवयवा
3.समस्तवस्तुविषयसावयवा
4.एकदेशविवर्तिसावयवा
5.केवलश्लिष्टपरम्परिता
6.मालारुपश्श्लिष्टपरम्परिता
7.केवलशुद्धपरम्परिता
8.मालारुपशुद्धपरम्परिता

1. केवलनिरवयवा -
केवलत्वं - not being part of माला
निरवयवत्वं - उपमान्तरनिरपेक्षत्वं, indifference to any other upamaa.

example:
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥
Here उपमान are वाक् and अर्थ whereas उपमेय are पार्वती and परमेश्वर. साधारणधर्म is सम्पृक्तौ - inseparability.

2.मालारुपनिरवयवा -
मालारुप - has elements of मालोपमा
निरवयवत्वं - उपमान्तरनिरपेक्षत्वं, indifference to any other upamaa.

example:
अलिबालति हरिनीलति घनजालति सन्ततं तमालति च|
नीला तव रुचिमाला नीलाचलमौलिविहृतिलोलात्मनम्||

3.समस्तवस्तुविषयसावयवा -
समस्तवस्तुविषयत्वं - अवयविनोsवयवानां चोपमानानां शब्दैरेवे सामस्त्येन उपादानात् समस्तवस्तुविषयता| here the avayavas are depicted fully by the words only. therefore it is known as समस्तवस्तुविषयत्वं.
सावयवा - अवयवोपमाननिष्पाद्यमानत्वात् सावयवता |

example:
यमुनाहृदमिव हृदयं कमलमिवावैमि कौस्तुभममुष्मिन्|
डिण्डीरा इव हारा: कुण्डलिशिखरीमण्डन तवैते ||
This is also an example of अनेकेवशब्दा वाक्यार्थोपमा according to दण्डी

वाक्यार्थेनैव वाक्यार्थ: कोsपि यद्युपमीयते|
एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा||
(If somebody compares meaning of a sentence with meaning of another sentences - there are two possible types - 1. with one इव and 2. with multiple इव.)
Here there are multiple इव. Therefore it is अनेकेवशब्दा वाक्यार्थोपमा.


4.एकदेशविवर्तिसावयवा|
एकदेशविवर्तिनी - अवयवावयविनो एकदेशे विशेषेण वाच्यतया वर्तते| (when avayava and avayavi are ate the same place, it is called एकदेशविवर्तिनी.

example:
ननु भवदाहितगर्भा प्रकृति: प्रासूत नाथ हंसीव|
कोशमिव ब्रह्माण्डं श्रीश ततोsजनि विधातृकादम्ब:||
this shloka is a paraphrasing of the famous shloka of Geeta which runs as follows:
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्|
सम्बवस्सर्वभूतानां ततो भवति भारत||
सर्वयोनिषु कौन्तेय मूर्तयस्सम्भवन्ति या:|
तासां ब्रह्म महद्योनिरहं बीजप्रद: पिता||


5.केवलश्लिष्टपरम्परिता
आदित्याभ्युदयस्य प्रत्यूष इव प्रकाशभूमानम्|
विदधानो घनधामा श्रीमानाभाति शेषगिरिधामा||
Here आदित्य may mean sun as well as the Gods.
अभ्युदय may mean the act of rising as well as wealth.

Thus, there has been comparision of increment of God's wealth with the rising of sun. Here, the same words have dual meaning (श्लेष). Therefore it is known as केवलश्लिष्टपरम्परिता.


6.मालारुपश्श्लिष्टपरम्परिता

सत्त्वस्य हिमालय इव रजसस्त्वं प्रावृषेण्यजलद इव|
तमसो महसां निधिरिव कमलेक्षण भासि कनकशिखरीन्दो||
Here सत्त्व - सत्त्वगुण or मृगादिजन्तव:
हिमालय इव - हिमाद्रि is सर्वसत्त्वपोषणकर (giving nourishment to all the living creatures). The same way भगवान् is स्वाश्रितानां सत्त्वगुणपोषणकर (gives सत्त्वगुण to all its followers)
रजस: - रजोगुणस्य or पांसो: (of dust)
प्रावृषेण्यजलद इव निर्वापक:.
तमस: - तमोगुणस्य or तिमिरस्य
निधि - treasure or निश्शेषनिवर्तक.

Thus there is श्लेष as well as माला. Therefore it is an example of मालारुपश्श्लिष्टपरम्परिता.


7.केवलशुद्धपरम्परिता -
अहिपतिगिरिपतिहृदये प्रहसितलसितासिताम्बुजात इव|
अलिसंहतिरिव विलसति तुलसीदलसम्भृता माला||

Here the simily between तुलसीदलमाला and अलिसंहति automatically gives effect to the simily of भगवद्वक्षस्थल and इन्दीवर.
therefore it is an example of केवलशुद्धपरम्परिता.


8.मालारुपशुद्धपरम्परिता -
पुङ्गवसि गवन्तीनां पुरा करेणवसि करिणयन्तीनाम्|
नन्दव्रजसुदतीनां चन्दनसि मुकुन्द वल्लयन्तीनाम्||
Here it is simily which is as follows:
कृष्ण गोपिका
पुङ्गव - गाव
करेणु - करिणी
चन्दन - वल्लयन्ती

Therefore it is an example of मालारुपशुद्धपरम्परिता

No comments:

Post a Comment