Friday, August 27, 2010

asama alankara (असम)

असम अलंकार

उपमायास्सर्वथैव निषेधोsसम उच्यते॥

The absolute negation of upama alankara is known as asama alankara (असम).


examples:

1. सब्रह्मचारि किंचिन्न ब्रह्मापीक्षितुं तव पटीयान्।

यस्य तव निस्समत्वं निस्संदिगधत्वं श्रुतिर्ब्रवीति हरे॥


2. ऐश्वर्यवीर्यधैर्यस्थैर्यौदार्यादिमैर्गुणैर्भगवन्‌।

कस्त्वत्तुलनाकलनायोग्यस्संभाव्यतां कदा क्व नु वा॥


3. नासीन्नास्ति च भवतो नाथ समं वस्तु वेधसस्सर्गे।

अग्रेsपि यथापूर्वं स्रष्टाsयं किं तदाsपि तल्लभ्यम्‌॥


4. तद्वस्तु नैव ससृजे न सृज्यते स्रक्ष्यतेsपि विश्वसृजा।

यत्र भवतः प्ररोहेदुपमालवलेशगन्धोsपि॥


5. त्वं सद्वितीय एव हि सृजसि जगत्पाति संहरिष्यसि च।

तदपि श्रुतिरब्जेक्षण वदति त्वामद्वितीयमेव बत॥

in this shlok श्लेष is also there.

सद्वितीय - with लक्ष्मी / having two theories द्वैत and अद्वैत


6. असदृश इति निगदंस्त्वां जनोsभिनन्द्येत सदृशमाहेति।

सदृदस्ति तवेति वदन्न सदृदिति जनैर्विनिन्द्यते चित्रम्‌॥


7. न किमपि कौस्तुभतेजस्सममभवद्भवति वाsथ भविता वा।

यत्र किल मित्रशशधरकृशानुतारास्फुलिङ्गकाराः॥


8.नासीदस्ति भविष्यति विधातृसर्गे क्व वाSपि मादृक्षः।

त्वयि सति शुभगुणविपणौ योन्यं पिपणायिषामि कृपणमनाः॥



There are majorly two modus operandi for making asama alankara.

A. उपमान निषेध

Here, there is mention in the verse that the उपमान is almost or fully impossible to find.

e.g.

गगनलिखितेषु पन्नगनगवरधौरेय चित्रपुरूषेषु।

स गणयितव्यः पुरूषो'नुगुणो यस्त्वदुपमालवस्यापि॥


B. उपमा निषेध

Here, there is mention in the verse that उपमा is not possible.

e.g.

अन्तर्बहिरपि कमलाकान्त समन्तात्त्वयैव परिपूर्णम्‌।

जगदिदमखिलं भवतो जगदीश तुला पदं क्व निदधीत॥

No comments:

Post a Comment