Tuesday, August 24, 2010

upameyopama (उपमेयोपमा)

उपमेयोपमा उपमेयोपमा सा स्यादुपमानोपमेययोः।

पूर्वयोर्वैपरीत्यं चेत्परतः पुनरुच्यते॥

When the उपमान and उपमेय are used interchangeably, it is known as उपमेयोपमा.


Example:

1.

श्रीवासहृदयलोला वननिधिबालेव कनति वनमाला।

वनमालेव विराजति वननिधिबाला विभासिगुणजाला॥


here वनमाला and वननिधिबाला are used as upamaana and upameya of each others respectively.


2. बिम्बप्रतिबिम्बभावापन्न धर्म

शरदम्बुपरिवीतः कलशाम्बुधिराजवीचिमध्यगतः।

भुजगधरो मन्दर इव स मन्दरो भुजगधर इव विभायात्‌॥

परिवीत and मध्यगत show वस्तुप्रतिवस्तुभाव which brings about बिम्बप्रतिबिम्बभाव between भुजगधर and मन्दर.


3. वस्तुप्रतिवस्तुभाव

कमलालयाकपोलौ विमलौ सुस्निग्धवज्रमुकुरसखौ।

सुस्नग्धवज्रमुकुरौ सुविमलकमलालयाकपोलनिभौ॥

विमलत्व and सुस्निग्धत्व show वस्तुप्रतिवस्तुभाव


4. उपचरित

मधुमथनभक्तचरणा विधुकिरणा इव जगद्विशदयन्ति।

विधुकिरणा इव शिशिरिमसृणा मधुमथनभक्तचरणाश्च॥


5.श्लेषात्मक

विकसितपुष्करविसृमरतररसशीकरतरङ्गितात्मरुचिः।

करिणी वा पुष्करिणीवाहिशैलगा करिणी॥


पुष्कर - front of tusk of the elephant or lotus

शीकर - water drops or drops of nectar

पुष्करिणी - female elephant or the pond having lotus


व्यङ्गधर्मा

कल्पलतेवाम्भोनिधिसुता'ब्धिदुहितेव हन्त कल्पलता।

नन्दनवनमिव शौरेर्हृदयं हृदयमिव नन्दनवनं च॥


पूर्णा लुप्ता उपमा

नीतिर्यथा विनीतिर्यथा विनीतिस्तथैव नीतिरपि।

ख्यातिरिव भूतिरच्युत भूतिरिव ख्यातिरपि तव जनानाम्‌॥

आयत्या तुल्या दृतिरादृत्या प्यायतिस्तथा तुल्या।

सन्नतिरुन्नतिसदृशी तथोन्नतिश्चाति॥

धृतिवन्मतिर्विजयते मतिवद्धृतिरहिपतिक्षितिधरेन्दो।

एतावती समृद्धिस्स्फीता भविता किमभवदीयानाम्‌॥


श्रौती वाक्यगा - 1st half

श्रौती समासगा - 2nd half

आर्थी वाक्यगा - 3rd half

आर्थी समासगा - 4th half

आर्थी तद्धितगा - 5th half

these are five examples of पूर्ण उपमेयोपमा


श्रौती धर्मलुप्ता तद्धितगा is not possible






No comments:

Post a Comment