Tuesday, August 24, 2010

comprehensive treatise on upama alankara in Sanskrit literature

sanskrit alankara - upama alankara (उपमा and पूर्णोपमा) (simily and complete simily)
today i am trying to start a new string of blogs for those who are interested in Sanskrit literature and all other Indo-aryan languages. I started reading a very old book on the online Digital Library of India. It is known as "Alankaramanihaara". I thought I should bring this knowledge in Digital domain and that too in English language for those whosoever is interested in this language. I may be too simplistic in my approach towards the language and may offend some of the Pandits, but my aim is to sensitize people towards this gem of language and not to make them fumble in the grammar.....

"Alankaara" in Sanskrit means literally "that which adorns - ornaments". Thus they are the ornaments of the poetry. They are rough equivalents of English figure of speeches like metaphor, pun etc, but they are far more developed and more widely used. There maybe not even a single sentence in Sanskrit works which doesn't have an Alankaara. Whereas it is a luxury in English poetry.

I am starting the thread with the most ubiqitous of the Alankaras in Sanskrit literature - "Upamaa" (उपमा).
The characteristic of the Upama alankaara is as follows:
उद्भूता भाति साम्यश्रीरुभयोर्यत्र सोपमा|
(When the beauty of equality between the thing equated and the thing equated to pleases the hearts of connoisseurs, it is known as "Upamaa", उपमा)
this is the definition of Kuvalayaananda.

Let's discuss the conditions mentioned in the definition.
the "Pleases the hearts of connoisseurs" clause has been inserted to prevent the term from encompassing somethings such as सागरस्सागरोपम:(the sea is like sea) from falling in the category of upamaa. it is not enticing to compate sea with sea and it doesnt evoke any pleasurable feeling.

let's see another definition
वाक्यस्यार्थोपस्कारकं यत्सादृश्यं चारु सोपमा|
the beautiful similarity which is enhancing the meaning of hte sentence is know as Upamaa.
This is the definition given by Pandit Jagannatha in his work "Rasagangaadhara".

let us not get into the differences between these two heavyweights. They were at loggerheads. all we need to know is that upamaa is equivalent to english "simily".

Now let us go forward from the definition. there are two kinds of upamaa basically, known as पूर्णोपमा (complete upamaa) and लुप्तोपमा (elided upamaa).


पूर्णा लुप्तेत्यलङ्कारज्ञैस्सा द्विधोदिता|
उपमानं चोपमेयं धर्मो वाचकमित्यद:|
चतुष्टयमुपात्तं चेत्सा हि पूर्णोपमा मता||
(the specialists of alankaara science say that there are two types of upamaa -पूर्णोपमा (complete upamaa) and लुप्तोपमा (elided upamaa). If the upamaa has all of the following four elements, it is a पूर्णोपमा otherwise it is a लुप्तोपमा - उपमेय, उपमान, धर्म, वाचक)

let us understand these four ingredients which are necessary for a पूर्णोपमा -
1. उपमेय - it is the thing which is to be compared
2. उपमान - it is the thing to which the उपमेय is compared
3. धर्म - it is the characteristic which is common in both the abovementioned things
4. वाचक - it is the grammatical word which denotes equality



upamaa alankaara - part II (लुप्तोपमा) (elided simily)

वर्ण्योपमानयोर्धर्मोपमावाचकयोरपि|
एकद्वित्र्यनुपादाने भवेल्लुप्तोपमा'ष्टधा||

Here the author describes the second type of upamaa - लुप्तोपमा.
There are total eight types of लुप्तोपमा possible with elision of उपमेय,उपमान, धर्म or वाचक individually and conjointly.
The author describes the eight types in subsequent lines.

वाचकर्यात्र धर्मस्य धर्मवाचकयोस्तथा|
वर्ण्यवाचकयोर्लोपे तत्तल्लुप्ता: खलूपमा:||
उपमानस्य लोपे तु तल्लुप्ता पञ्चमी स्मृता|
प्रोक्ता षष्ठी वाचकोपमानलुप्तेति कोविदै:||
धर्मोपमानलुप्तान्या लोपे धरोपमानयो:|
अष्टमी धर्मोपमानवाचकानां विलोपने||

These are the total eight types of लुप्तोपमा.
They have been further classified in two parts namely उपमानलोपरहित (without elision of उपमान) and उपमानलोपसहित (with elision of उपमान)

A. उपमानलोपरहित
1. वाचकलुप्ता (elision of वाचक)
2. धर्मलुप्ता (elision of धर्म)
3. धर्मवाचकलुप्ता (elision of धर्म and वाचक)
4. उपमेयवाचकलुप्ता (elision of उपमेय,धर्म and वाचक)

B. उपमानलोपसहित
5. उपमानलुप्ता (elision of उपमान)
6. वाचकोपमानलुप्ता (elision of उपमान and वाचक)
7. धर्मोपमानलुप्ता (elision of उपमान and धर्म)
8. धर्मोपमानवाचकलुप्ता (elision of उपमान, धर्म and वाचक)



upamaa alankaara - part III (वाचकलुप्तोपमा - upamaa with elision of वाचक)

In this upamaa there is elision of वाचक.
It means that you have to import the वाचक to get the full meaning of the sentence.

Most common वाचक used in sanskrit is "इव". The English translation of this word would be "like" or "such as" or "as if". In all sense it shows "simily".

Now let's take an example.

चन्दिररुचिरनिटालं सुन्दरतरवार्षिकाम्बुदविनीलं |
मन्दरधरमहिगिरिपतिकन्दरधामास्तु नाम हृदि धाम ||

Here चन्दिर - moon, रुचिर - beutiful, निटाल -forehead
अम्बुद- cloud, विनीलं - blue.

Here the meaning is
चन्दिर इव रुचिरं (as beautiful as the moon)
and
वार्षिकाम्बुदमिव विनीलं (as blue as the yearly monsoon clouds).

But there is no mention of the word इव in the couplet.
Thus the word इव has been elided and has to be imported to understand the meaning of hte sentence. Therefore this is an example of वाचकलुप्तोपमा.



upamaa alankaara part IV - (लुप्तोपमा -धर्मलुप्ता)(elision of धर्म)

शरदिन्दुसदृशवदनं स्फुरदिन्दिरमहिगिरीन्द्रकृतसदनम्|
कुन्दसुमोपमरदनं बृन्दं महसां धुनोतु भयकदनम् ||



Here there is elision of धर्म in both शरदिन्दुसदृशवदनं and कुन्दसुमोपमरदनं. Here the words शरदिन्दु and कुन्दसुम are उपमान, सदृश and उपम are वाचक: and वदनं and रदनं are उपमान. Here the धर्म (common quality) is conspicuous by absence.

Therefore this is an example of धर्मलुप्ता.


upamaa alankaara - part V (लुप्तोपमा - धर्मवाचकलुप्ता)(simily with elision of धर्म and वाचक both)

चन्दनगिरिकन्दरचरसुन्दरतरगन्धवाहशाबन्ती|
भिन्तामपाङ्गरेखा सन्तापं दन्दशूकगिरिनेतु:||

May the line of the अपाङ्ग (a sectarial mark on the forehead or the outer corner of the eye of a woman)which is (like) beautiful offspring of the wind wandering in the groves of sandal-mountain, remove the pains of those who are leading to the दन्दशूक - a kind of hell full of serpants.

Here there is no explicit mention of the quality which is same between चन्दनगिरिकन्दरचरसुन्दरतरगन्धवाहशाब and अपाङ्गरेखा which is the quality of giving pleasure (आनन्ददायिता).

Also there is no mention of the वाचक (the propositions used for showing equality such as इव, सन्निभं, निभ, उपम etc)

Thus there is simily, but without धर्म or वाचक. Therefore it is known as धर्मवाचकलुप्ता alankaara.



upamaa alankaara part VI (उपमेयवाचकलुप्ता)(लुप्तोपमा with elision of उपमेय and वाचक)

मुनिमनसामपि दूरे स्वकृतविहारे'लमुपनिषत्सारे|
परमपदीयति विभवै: परमे न रमेत फणिगिरौ को वा||

frankly speaking i don't get the meaning of this shloka properly. It goes in very much grammatical detail that is beyond my comprehension.

I would cite the explanation as it is written in the text. Maybe some Pundit may clarify whatever is written.

उपनिषत्सारत्वेनाध्यवसिते श्रीनिवासे स्वकृतविहारे सति -
मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम्|
स्वामिपुष्करिणीतीरे रमया सह मोदते ||
इत्युक्तप्रकारेण स्वस्मिन्विरहमाणे सतीत्यर्थ:| परमपदीयतीत्यत्र वाचकोपमेयलोप: आत्मानमित्युपमेयस्योपमावाचकेन सहानुपादानात्| नच -- 'उपमानादाचारे' इत्युपमानादाचारार्थे क्यचो विधानत्परमपदमिवाचरतीत्यर्थावगमेsप्यात्मानामित्यस्य कथं निर्णय: अन्यस्यापि तत्सम्भवादिति वाच्यम्| परमपदानुरूपाचरणस्य विभवकरणकत्वरूपविशेषणसामर्थ्येन स्वकीयत्वावगते:| अयं च लोप ऐच्छिक:, स्वात्मानं परमपदीयतीत्युपमेयोपादानस्यापि सम्भवात्||

This is the jargon used to explain this thing.
But for me it is enough to know that there exists something known as उपमेयवाचकलुप्ता as anyhow i am not going to be able to find out that such an alankaara is there in the sentence.:)


upamaa alankaara part VII (उपमानलुप्ता and वाचकोपमानलुप्ता)( लुप्तोपमा upamaa with elision of ऊपमान or वाचक and ऊपमान)

द्विरदसमालसगमनं सुरगिरिगुरुधैर्यमखिलभयशमनं|
हरिमीडे रिपुदमनं द्विरसनगिरिसदनमिन्दिराकमनम्||

here the द्विरदसमालसगमनं is an example of उपमानलुप्ता. here there is actually no उपमान (The one who is moving with such a leisurely walk as an elephant - without actually referring who the person in question is).
The second pada सुरगिरिगुरुधैर्यम् is an example of वाचकोपमानलुप्ता - here there are no ऊपमान or वाचक (the person who is like suragiri in terms of dhairyam).


upamaa alankaara part VIII (धर्मोपमानलुप्ता and धर्मोपमानवाचकलुप्ता लुप्तोपमा)( लुप्तोपमा with elision of धर्म and उपमान; or धर्म, उपमान and वाचक)

जलनिधिनिभगाम्भीर्यं कलये हृदि कल्पकागमौदार्यम्|
निलयितशेषाहार्यं जलधिसुताचित्तहारि सौन्दर्यम्||

here जलनिधिनिभगाम्भीर्यं is example of धर्मोपमानलुप्ता and कल्पकागमौदार्यम् is example of धर्मोपमानवाचकलुप्ता .

upamaa part IX (ancient classification of upamaa)

प्राचां मते विभगो'स्या उपमाया: प्रपञ्च्यते|
पूर्णा लुप्तेति भेदेन् द्विविधा सा तयो: पुन:||
श्रौत्यार्थीति द्विधा पूर्णा वाक्यगा च समासगा|
तद्धितस्थेति च त्रेधा ते द्वे स्यातां पृथक्पृथक् ||


There are two types of upamaa alankaara namely पूर्णोपमा and लुप्तोपमा.
श्रौती and आर्थी are two major types of पूर्णोपमा upamaa alankaara.
both of them can be one of the following types, वाक्यगा, समासगा or तद्धितस्था.
thus there are total six types of upamaa.
The definitions for all of this would follow.


upamaa alankaara - part X (definition of श्रौती and आर्थी upamaa)

यथेववादिशब्दानां साक्षात्सादृश्यवाचिनाम् |
उपादाने भवेच्छ्रौतीत्याहुश्छास्त्रविचक्षणा:||
ये धर्मिव्यवधानेन सादृश्यप्रतिपादका: |
सदृङ्निभादिशब्दानां तेषामार्थी प्रयोगत:||


the upamA which has explicit comparator (साक्षात् सादृश्यवाचिन्)like यथा,इव etc. are known as "श्रौती". and the upamaa which has comparators like सदृश्,निभ etc. which draw their strength from proximity to the धर्म (धर्मिव्यवधान) are known as "आर्थी".

यथा देवस्य पुरूष : - श्रौती
चन्द्रसदृशं मुखम् - आर्थी


upamaa alankaara - part XI (types of श्रौती upamaa)

गगनं यथा फणीश्वरनगपतिहृदयं विनीलमुज्ज्वलति |
तारावलिरिव हारावलिरार्द्रावच्च कौस्तुभे शोभा (कौस्तुभस्य श्री:)||

here there are three kinds of upamaa alankaara which are types of shrauti upamaa ( श्रौती
upamaa alankaara) within a single verse namely
1. वाक्यगा ( गगनं यथा फणीश्वरनगपतिहृदयं विनीलमुज्ज्वलति)
2. समासगा (तारावलिरिव हारावलि:)
3. तद्धितस्था (आर्द्रावच्च कौस्तुभे शोभा)

here "yathaa", "iva" and "vat" show that these are श्रौती upamaa.


upamaa alankaara - part XII (types of आर्थी upamaa)

शशधरबिम्बेन समो विशदतया कुन्दबृन्दसङ्काश: |
धवलसरोरुहवदयं प्रविलसति करोदरे हरेश्शङ्ख: ||

this verse encompasses three types of आर्थी upamaa namely
वाक्यगा (शशधरबिम्बेन समो)
समासगा (कुन्दबृन्दसङ्काश:)
तद्धितस्था (धवलसरोरुहवत्).


upamaa alankaara - part XIII (ancient classification of लुप्तोपमा)

त्रिविधा स्यादेकलुप्ता द्विलुप्ता तु चतुर्विधा|
एकरुपा त्रिलुप्तेति लुप्ता सामान्यतो ष्टधा ||
धर्मस्याथोपमानस्य वाचकस्य विलोपने|
त्रिविधा स्यादेकलुप्ता द्विलुप्ता तु चतुर्विधा ||
धर्मवाचकयोर्लोपे तथा धर्मोपमानयो: |
वर्ण्यवाचकयोस्तद्वद्वाचकवर्ण्ययोरपि||
त्रिलुप्ता त्वेकधा धर्मवाचकावर्ण्यलोपत:|

This is a slightly different classification of लुप्तोपमा
1.एकलुप्ता(total 3 types - धर्मलुप्ता, उपमानलुप्ता, वाचकलुप्ता)
2.द्विलुप्ता (total 4 types - धर्मवाचकलुप्ता, धर्मोपमानलुप्ता, उपमेयवाचकलुप्ता, वाचकोपमानलुप्ता)
3.त्रिलुप्ता (only one type - धर्मवाचकोपमानलुप्ता)
In toto, there are 8 types of लुप्तोपमा)

upamaa alankaara - part XIV (example of different kinds of luptopamaa)

त्वं निधिरिव तव सदृशो नैव विभुर्जलदनीलजलजाक्ष |
तव सौशील्यमतुल्यं मित्रीयसि नतजनेsब्धिगाम्भीर्य: ||

This verse shows seven types of luptopamaa in a single couplet. Let's see how it works

1.धर्मलुप्ता (त्वं निधिरिव - here there is no mention of धर्म like भोग्यत्व )
2.उपमानलुप्ता ( तव सदृशो नैव विभु: - is shows that there is nobody with whom you can be compared. therefore there is no उपमान)
3.वाचकलुप्ता (जलदनील - here there is no mention of any वाचक like इव)
4.धर्मवाचकलुप्ता (जलजाक्ष - जलजे इव अक्षिणी यस्य. there is no mention of any वाचक like इव or any धर्म like प्रसन्नता)
5.धर्मोपमानलुप्ता (तव सौशील्यमतुल्यं. there is no mention of धर्म like लोकोत्तरत्व and because it is अतुल्यं, उपमान is also ruled out)
6.उपमेयवाचकलुप्ता (मित्रीयसि - मित्रमिवात्मानमाचरसि. there is no mention of any उपमेय because it is the self only and there is no mention of any वाचक)
7.धर्मवाचकोपमानलुप्ता (अब्धिगाम्भीर्य: - अब्धेर्गाम्भीर्यमिव गाम्भीर्यम्. there is no धर्म, वाचक or उपमान)

the eighth type is not covered in this verse.


upamaa alankaara - part XV (types of धर्मलुप्ता)

क्रमेण धर्मलुप्तादेर्विभागोsथ प्रदर्श्यते|
पूर्णावद्धर्मलुप्ताsपि श्रौत्यार्थीति द्विधा भवेत् ||
तत्र श्रौती तद्धिते तु न स्यादन्वयहानत: |
( I will show you the types of all upamaas like धर्मलुप्ता etc. one by one.
Just like पूर्णोपमा, धर्मलुप्ता is also divided in श्रौती and आर्थी as well as वाक्य समास and तद्धितगा
but there is no form such as श्रौती तद्धितगा -i.e. there are only 5 forms possible)
Let's see them one by one.

1. श्रौती धर्मलुप्ता वाक्यगा
जलदो यथा तथा त्वं नाकिन इह केकिनो यथैव तथा|
जलधिर्यथा तथा त्वं नरा ननु सरिज्झरा यथैव तथा||
(Here there is use of यथा and there is no mention of धर्म, therefore it is श्रौती धर्मलुप्ता. And the upamaa is conveyed by वाक्य. Therefore it is श्रौती धर्मलुप्ता वाक्यगा alankaara.


2 श्रौती धर्मलुप्ता समासगा
चिन्तामणिधर्णीभृति रन्तारं भुवि जगन्नियन्तारम्|
चिन्तामणिमिव मनुजास्त्वां तावत्संश्रिता हरे सर्वे||
(चिन्तामणिमिव is example of श्रौती धर्मलुप्ता समासगा. because इव denotes श्रौती, there is no mention of धर्म like अभीप्सितदातृत्वम् therefore धर्मलुप्ता and चिन्तामणि is a समास therefore समासगा)


3,4,5. आर्थी धर्मलुप्ता वाक्यसमासतद्धितगा
वृषशिखरिशिखरधरणी सदृशी रमणीमणेर्मुराराति:|
मृगमदतिलकनिकाश: पुष्करिणी दर्पणीकल्पा||

वाक्य - सदृशी रमणीमणे:
समास - मृगमदतिलकनिकाश:
तद्धित - पुष्करिणी दर्पणीकल्पा



चित्रमीमांसाकार has also mentioned that the reduplication of words sometimes have धर्मलुप्ता in them. for its example eh gives the following example.

आभाति मधुरमधुरं स्वर्गादिफलं न जातु तन्मधुरम् |
फणधरधराधरधुरंधरं भजत तज्जनाश्चिरं मधुरम् ||
here the word which has द्विर्भाव is मधुर. It means that the thing which was not मधुर earlier became मधुर now. Thus here the word मधुर has been equated with the meaning मधुर. therefore it has to be धर्मलुप्ता.

But according to the author of रसगङ्गाधर, it is not proper. According to him, in this kind of usages there is usually also elision of वाचक also. Therefore it deserves to be placed in धर्मवाचकलुप्ता. If it is placed in धर्मलुप्ता category, the classification in एकलुप्ता, द्विलुप्ता and त्रिलुप्ता would be superfluous. (those who qualify for द्विलुप्ता and त्रिलुप्ता would automatically qualify for एकलुप्ता)



upamaa alankaara - part XVI (types of लुप्तोपमाना alankaara)

लुप्तोपमाना द्विविघा वाक्यगा च समासगा|


1.लुप्तोपमाना वाक्यगा

विचिते निखिलेsपि जगत्युचितं श्रीवेङ्कटाद्रिणा सदृशम् |
नूनं नोपलभेत स्थानं जातोsथ जायमानो वा ||

Here it is said that a place equivalent to श्रीवेङ्कटाद्रि is impossible to be found by anybody who has been born or who is going to be born. This sentence itself denies any possibility of an उपमान being appended. Therefore it is लुप्तोपमाना वाक्यगा.

2. लुप्तोपमाना समासगा

नास्तीह वस्तु धन्यं कस्तूरीसदृशमिति वयं विद्म: |
भुजगगिरीशस्य मुखं त्रिजगत्तिलकस्य तिलकितं ह्यनया ||

Here it is लुप्तोपमाना because any possibility of equivalence has been negated explicitly and समासगा because of कस्तूरीसदृशम्.



upamaa alankaara - part XVII (types of वाचकलुप्ता)

वादिलुप्ता समासे स्यात्कर्माधारक्यचो: क्यङि |
कर्मकर्त्रोर्णमुलि च णिनौ क्विपि च तद्धिते|
एवं नवप्रकारैषा ज्ञेया वाचकलोपिनी||

There are nine types of वाचकलुप्ता
1. वादिलुप्ता उपमानवाचकवायथेवादिलुप्ता - absence of उपमानवाचक words such as वा, यथा, इव etc.
2. कर्मक्यचि - according to the grammatical rule समासे 'उपमानादाचारे'
3. अधिकरणक्यचि - according to the grammatical rule 'अधिकरणाच्च'
4. कर्तृक्यङि - according to the rule 'कर्तु: क्यङ्सलोपश्च इति'
5. कर्मणमुलि - according to the rule'उपमाने कर्मणि च'
6. कर्तृणमुलि - according to the rule "चात्"
7. णिनौ - according to rule 'कर्तयुपमाने'
8. क्विपि - according to rule 'सर्वप्रातिपदिकेभ्य: क्विब्वा वक्तव्य:'
9. तद्धिते

The page in the book dealing with वादिलुप्ता is missing. Therefore I would start with the second onwards only.

2. कर्मक्यचि -
इन्द्रीयन्ति दृशस्ते स्पृशन्ति यान्स्तान्विशो भृशं विभवै:|
चन्द्रीयन्ति दिशस्ते यश:प्रकाशा विशालविशदिम्ना||
here इन्द्रीयन्ति and चन्द्रीयन्ति means इन्द्रमिवाचरति and चन्द्रमिवाचरति respectively. this is the example of कर्मक्यचि वाचकलुप्ता.


3. अधिकरणक्यचि -
जलधौ जननगृहीयति जलजे केलीगृहीयति मनोज्ञे |
सौधीयति वेङ्कटपतिविशङ्कटोरस्थले मले कमला ||
here जलधि and जननगृह has common धर्म namely मनोज्ञ. Similarly जलज and केलीगृह has common धर्म namely मनोज्ञ. उरस्थल and सौध has common धर्म namely अमल. जलधौ ,जलजे and वेङ्कटपतिविशङ्कटोरस्थले are example of अधिकरणक्यचि, Therefore it is example of अधिकरणक्यचि वाचकलुप्ता.


4.कर्तृक्यङि -
भगवन्भवच्चरित्रं भवतप्तानां विधूयते नॄणाम् |
अदसीयरसज्ञानां तदसीम मधूयते रसज्ञानाम्‌ ||
विधूयते and मधूयते means विधु or मधु इव आचरति. Here it is derived from कर्तृक्यङि. Therefore it is example of कर्तृक्यङि वाचकलुप्ता.


5.कर्मणमुलि and 6. कर्तृणमुलि-
गर्भनिधायंनिदधद्गर्भे भुवनान्यनन्यशरणानि |
जननीरक्षंरक्षसि घननीरदनील नीरजाक्ष त्वम् ||
गर्भानिव निदधदित्यर्थे गर्भनिधायम् is example of कर्मणमुलि whereas जननीव रक्षसीत्यर्थे जननिरक्षम् is an example of कर्तृणमुलि.


7. णिनौ -
मदमधुरद्विपगामी कामी कस्याम्चिदम्बुधिविभूतौ|
मदकलहंसालापी कोपीहापीनदोश्श्रियं दत्ताम्||

द्विपगामी - द्विप इव गच्छति
हंसालापी - हंस इव आलपति
"कर्तर्युपमाने" rule makes it णिनौ वाचकलुप्ता.



8. क्विपि -
अलिबालति हरिनीलति घनजालति सन्ततं तमालति च|
नीला तव रुचिमाला नीलाचलमौलिविहृतिलोलात्मनम्||
अलिबालति - अलिबाल इव आचरति. here नीलत्वं is the साधारण धर्म. thus it is example of क्विपि वाचकलुप्ता.


9. तद्धिते -
वेङ्कटपतिपदपङ्कजकिङ्करतायां न जातु यस्य रुचि:|
दुर्विषयेष्वेव सदा वर्वति नरो शुचि: खरकुटी स:||

खरकुटी - खरनिवासक्षुद्रतमस्थानविशेष:,
खरकुटीव पुरुष - 'इवे प्रतिकृतौ' gives कन् suffix which is elided by the rule 'लुम्मनुष्ये' which directs elisin for मनुष्यार्थे. Therefore खरकुटी actually means खरकुटीव पुरुष:. therefore it is example of तद्धित वाचकलुप्ता.



upamaa alankaara - part XVIII (types of धर्मवाचकलुप्ता)

धर्मवाचकलुप्ता तु वर्णिता क्विप्समासयो:|

धर्मवाचकलुप्ता is of two types - क्विप् and समास.

e.g.
हृदये तव मा लासीत्तदपाङ्गालिस्तु परममालासीत्|
त्वं पितरसि मातरसि भ्रातरसि च देवपुङ्गव नतानाम्||


meanings अमालासीत् - माला इव आचरीत् / मालातुल्य अभूत्.
पितरसि मातरसि भ्रातरसि - पिता माता भ्राता इव आचरसि
these all are examples of क्विप् धर्मवाचकलुप्ता.

देवपुङ्गव - देव पुङ्गव इव इति. It is an example of समास धर्मवाचकलुप्ता

According to some other grammarians the following are also possible :

कर्मक्यच्
अधिकरणक्यच्
तद्धित
Its examples would be mostly the same as mentioned in the previous thread on वाचकलुप्ता but without the mention of धर्म.



upamaa alankaara - part XIX (types of धर्मोपमानलुप्ता)

धर्मोपमानलुप्ता तु वाक्ये वृत्तौ च तद्धिते|
(There are three types of Dharmopamanalupta namely vakya, samasa and taddhita) they are described below.

वाक्ये धर्मोपमानलुप्ता
येन समान: कश्चन मानवलोके क्वाsपि न लुलोके|
तेन मयाsपि दयाब्दे श्रीनिलय प्रार्थ्यसेsपवर्गमहो||
Here there is no match. And there is no mention of common धर्म. Therefore it is धर्मोपमानलुप्ता.

समासे धर्मोपमानलुप्ता
क्वापि सुदर्शनसदृशो नादर्शि न दृश्यते न च द्रष्टा|
येन परा वनमाली मालिशिरस्तत्सुमालिवदलावीत्||
Here सुदर्शनसदृशो describes the samaasa and there is no match of सुदर्शन. There is no mention of धर्म. Therefore it is an example of समासे धर्मोपमानलुप्ता



तद्धिते धर्मोपमानलुप्ता
मुचुकुन्दस्य गुहायां यदिह मुकुन्देन मेलनं यदपि|
वरलाभोsस्यामुष्मान्मन्येsन्धकवर्तकीयमेदतदिति||
अन्धकवर्तकीयम् is the example of तद्धिते धर्मोपमानलुप्ता because there is no mention of Common धर्म and no उपमान. This may be example of धर्मोपमानवाचकलुप्ता also as there is no वाचक mentioned.



upamaa alankaara - part XX (type of वाचकोपमेयलुप्ता)

क्वचिल्लुप्ता वाचकोपमेयाभ्यामपि संमता|

e.g.
श्रीवासीयति सर्वोप्यावासं प्राप्य तस्य वृषशैले|
अतसीसुमसमतद्रुचिकृतसीमातीतकालिमा कामम्||

श्रीवासीयति - आत्मानं श्रीनिवासमिव आचरति.
Here self is acting like Shrinivas. Therefore there is no उपमेय and there is no वाचक. Thus, this becomes the example of वाचकोपमेयलुप्ता.



upamaa alankaara - part XXI (types of वाचकोपमानलुप्ता)

क्वचित्समास एव स्याद्वाचकावर्ण्यलोपिनी|
There is one type of वाचकोपमानलुप्ता - समास.

e.g
रहसि व्रजसुन्दर्यास्समागमो यश्च यस्तदुपभोग:|
लोलम्बाम्बुरुहीयं तदिदं शौरेर्यदृच्छयोपनतम्||

लोलम्बाम्बुरुहीयं is example of वाचकोपमानलुप्ता because there are no उपमान corresponding to the आगमनम् of लोलम्ब and विकसनम् of अम्बुरुह. As well as there are no वाचक.



upamaa alankaara - part XXII (types of धर्मवाचकोपमानलुप्ता)

या धर्मवाचकावर्ण्यलुप्ता सा स्यात्समासगा|
(धर्मवाचकोपमानलुप्ता is of समासगा nature).

e.g.
घनविद्युल्लावण्यं विनतसुरासुरनरावलिशरण्यम्|
विलसतु किमपि वरेण्यं वृषगिरिपतिहृदयधाम तारुण्यम्||

in घनविद्युल्लावण्यं there is elision of three things namely धर्म, वाचक and उपमान.
विद्युल्लावण्यं- विद्युतो लावण्यमिव लावण्यं यस्य इति.



upamaa alankaara - part XXIII ( special upamaa - मालोपमा)

एवमष्टविधा लुप्ता: प्राचां रीत्या निरूपिता:|
Thus we have completed the eight types of luptopamaa according to the ancient scholars. Now let's have a look at some of extraordinary types of upamaa alankaara.


मालोपमा
एकस्यैवोपमेयस्य यद्यनेकोपमानता |
तदा मालोपमामेतामाहु: केचिद्विचक्षणा: ||
(When there are many उपमान for a single उपमेय, it is known as मालोपमा).


upamaa alankaara - part XXIV ( examples of मालोपमा)

रुद्रट and काव्यालंकार give the definition of मालोपमा as follows:
मालोपमेति सेयं यत्रैकं वस्त्वनेकसामान्यम् उपमीयेतानेकैरुपमानैरेकसामान्यै:

example:
व्यालीशति कालीशति काशति राकाशशिप्रकाशति च|
कनकनगेशनखाभा कर्पूरति गाङ्गपूरति च||

व्यालीश - shesha
कालीश - shiva

मालोपमा is of two types :
1. धर्मैक्य
2. धर्मभेद

Examples of धर्मैक्य मालोपमा are as follows.

a. निकष इव कनकरेखा विद्रुमलतिकेव विलसति समुद्रे|
अञ्जनगिरिपतिहृदये किञ्जल्कशिखेव कुवलये कमला||

b. राज्यश्रियेव राजा प्राज्यतमप्रतिभयेव कविराज: |
कुसुमसमृद्ध्येव मधुर्माधवभक्त्या विराजते मनुज: ||

c. प्रातरिव पद्मलक्ष्मीश्शीतज्योति:कलेव सितपक्षे |
सायमिव कुवलयश्री: प्रायश्श्रीशाश्रिते विभाति श्री: ||

d. मधुमासीव हिमानी विधुमासीवास्तमेति तापर्द्धि: |
शरदीव च जलदाभा वरद तवालोकने दुरितवितति:||

e धान्येषु पुलाका इव पतगेषु पतङ्गिका इव श्रीमन्|
मशका इव कीटेषु च वशिका नृषु ते त्वयीश ये विमुखा:||
The last one is also an example of स्तबकोपमा. The meaning of स्तबकोपमा is given by Dandin as follows: "अनेकस्यार्थयुग्मस्य सादृश्यं स्तबकोपमा|".



2. Examples of धर्मभेद मालोपमा are as follows.

जलधिवदतिगम्भीरा जलरुहदलवन्नितान्तसुकुमारा: |
कल्पागमवदुदारा: कल्पन्तां नरशुभाय हरिदारा: ||
in the examples a,b,c,d,e they could be समासगा,वाक्यगा or तद्धितगा but here it is only तद्धितगा.



upamaa alankaara - part XXV (types of upamaa alankaara as per Bharat)

According to Bharata there are four types of upamaa alankaara:
एकस्यैकेन सा कार्याsनेकेनाप्यथवा पुन:|
अनेकस्य तथैकेन बहूनां बहुभिस्सह ||
These are four types of उपमा alankaara.

1. one compared with one
2. many things compared with one.
3. one thing compared with many and
4. many things compared with many things.

1.example of the first type (एकस्यैकेन)
गगनं यथा फणीश्वरनगपतिहृदयम्|

2. example of the second type (अनेकेन एकस्य)
श्येनबर्हिणभासानां तुल्याक्ष इति या भवेत्|
एकस्य बहुभिस्साम्यादुपमा सा प्रकीर्तिता ||
Here the eyes of somebody (One) is compared with the eyes of hawk,peacock and vulture. Therefore it is example of second type.

N.B. दण्डी and काव्यादर्श call this type of उपमा as बहूपमा. example according to them is
चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतल:|
स्पर्शस्तवेत्यतिशयं बोधयन्ती बहूपमा ||

3. Example of the third type ( एकेन अनेकेषाम्)
चन्द्रवत्सम्प्रकाशन्ते ज्योतिर्भाजो द्विजोत्तमा:|
एकेन सा त्वनेकेषामुपमा संप्रकीर्तिता ||
Here one thing चन्द्र has been compared to many द्विजोत्तमा:|

4.Example of the fourth type (अनेकेन अनेकेषाम्)
धान्येषु पुलाका इव पतगेषु पतङ्गिका इव श्रीमन्|
मशका इव कीटेषु च वशिका नृषु ते त्वयीश ये विमुखा:||
Here there are multiple upamaana and upameya.



upamaa alankaara - part XXVI (Dandin's list of words describing simily)

This is a special quotation from दण्डी which gives a very long list of all the usages in Sanskrit which may be used to denote equality

इववद्वायथाशब्दास्समाननिभसन्निभा:|
तुल्यसंकाशनीकाशप्रकाशप्रतिरुपका:||
प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिन:|
सदृक्सदृशसंवादिसजातीयानुवादिन:||
प्रतिबिम्बप्रतिच्छन्दसरुपसमसम्मिता:|
सलक्षणसदृक्षाभसपक्षोपमितोपमा:||
कल्पदेशीयदेश्यादि प्रख्यप्रतिनिधी अपि|
सवर्णतुलितौ शब्दौ ये वा(चा)Sन्यूनार्थवाचका:||
समासश्च बहुव्रीहिश्शशाङ्कवदनादिषु|
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति||
आक्रोशत्यवजानाति कदर्थयति निन्दति|
विडम्बयति संरुन्धे हसतीर्ष्यत्यसूयति||
तस्य पु(मु)ष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति|
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति||
तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते|
बन्धुश्चोरस्सुहृद्वादिसतीर्थ्यसहचारिण:|
तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति||
तस्य वा नुकरोतीति शब्दास्साधर्म्यबोधका:|
उपमायामिमे प्रोक्ता: कवीनां बुद्धिसौख्यदा:||

The following are the list of words used in the upamaa alankaara to suggest equality of simily:
1. इव
2. वत्
3.वा
4.यथा
5.समान
6.निभ
7. सन्निभ
8. तुल्य
9.संकाश
10.नीकाश
11.प्रकाश
12.प्रतिरुपक
13.प्रतिपक्ष
14.प्रतिद्वन्द्विन्
15.प्रत्यनीक
16.विरोधिन्
17.सदृक्
18.सदृश
19.संवादिन्
20.सजातीय
21.अनुवादिन्
22.प्रतिबिम्ब
23.प्रतिच्छन्द
24.सरुप
25.सम
26.सम्मित
27.सलक्षण
28.सदृक्ष
29.आभ
30.सपक्ष
31.उपमित
32.उपम
33.कल्प
34.देशीय
35.देश्य
36.प्रख्य
37.प्रतिनिधि
38.सवर्ण
39.तुलित
40.अन्यूनार्थवाचक
41.समास बहुवीहि शशाङ्कवदनादि
42.स्पर्धते
43.जयति
44.द्वेष्टि
45.द्रुह्यति
46.प्रतिगर्जति
47.आक्रोशति
48.अवजानाति
49.कदर्थयति
50.निन्दति
51.विडम्बयति
52.संरुन्धे
53.हसति
54.इर्ष्यति
55.असूयति
56.तस्य सौभाग्यं मुष्णाति
57.तस्य कान्तिं विलुम्पति
58.तेन सार्धं विगृह्णाति.
59.तुलां तेन अधिरोहति
60.तत्पदव्यां पदं धत्ते
61.तस्य कक्षां विगाहते
62.बन्धु
63.चोर
64.सुहृत्
65.वादिन्
66.सतीर्थ्य
67.सहचारिन्
68.तम् अन्वेति
69.तम् अनुबध्नाति
70.तत् शीलम्
71.तम् निषेधति and
72.तस्य अनुकरोति.



upamaa alankaara - part XXVII (रशनोपमा)

Definition:
पूर्वपूर्वोपमेयस्य भवेद्यद्युत्तरोत्तरम्|
उपमानत्वमेषोक्ता कविभी रशनोपमा||

There are two types of रशनोपमा - धर्मैक्य and धर्मभेद.

Example of धर्मभेद रशनोपमा :
हृदयमिव हारि वदनं वदनमिवाननददायि तव वचनम्|
वचनमिव ललितवर्णं नयनं नयनश्रुतीन्द्रशिखरिमणे||
Here there are different धर्म - हारि ,ललितवर्णं and आनन्ददायि. Therefore it is example of धर्मभेद रशनोपमा.


Example of धर्मैक्य रशनोपमा:
ऐश्वर्यमिव स्थैर्यं स्थैर्यमिवौदार्यमहिगिरिसुरद्रो:|
औदार्यमिवावार्यं शौर्यं शौर्यमिव हन्त गाम्भीर्यम्||
Here there is only one धर्म - अवार्य. Therefore it is example of धर्मैक्य रशनोपमा.



upamaa alankaara - part XXVIII (types of upamaa just like rupaka alankaara)

Just like rupaka alankaara, upamaa is also of eight types:

1. केवलनिरवयवा
2.मालारुपनिरवयवा
3.समस्तवस्तुविषयसावयवा
4.एकदेशविवर्तिसावयवा
5.केवलश्लिष्टपरम्परिता
6.मालारुपश्श्लिष्टपरम्परिता
7.केवलशुद्धपरम्परिता
8.मालारुपशुद्धपरम्परिता

1. केवलनिरवयवा -
केवलत्वं - not being part of माला
निरवयवत्वं - उपमान्तरनिरपेक्षत्वं, indifference to any other upamaa.

example:
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥
Here उपमान are वाक् and अर्थ whereas उपमेय are पार्वती and परमेश्वर. साधारणधर्म is सम्पृक्तौ - inseparability.

2.मालारुपनिरवयवा -
मालारुप - has elements of मालोपमा
निरवयवत्वं - उपमान्तरनिरपेक्षत्वं, indifference to any other upamaa.

example:
अलिबालति हरिनीलति घनजालति सन्ततं तमालति च|
नीला तव रुचिमाला नीलाचलमौलिविहृतिलोलात्मनम्||

3.समस्तवस्तुविषयसावयवा -
समस्तवस्तुविषयत्वं - अवयविनोsवयवानां चोपमानानां शब्दैरेवे सामस्त्येन उपादानात् समस्तवस्तुविषयता| here the avayavas are depicted fully by the words only. therefore it is known as समस्तवस्तुविषयत्वं.
सावयवा - अवयवोपमाननिष्पाद्यमानत्वात् सावयवता |

example:
यमुनाहृदमिव हृदयं कमलमिवावैमि कौस्तुभममुष्मिन्|
डिण्डीरा इव हारा: कुण्डलिशिखरीमण्डन तवैते ||
This is also an example of अनेकेवशब्दा वाक्यार्थोपमा according to दण्डी

वाक्यार्थेनैव वाक्यार्थ: कोsपि यद्युपमीयते|
एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा||
(If somebody compares meaning of a sentence with meaning of another sentences - there are two possible types - 1. with one इव and 2. with multiple इव.)
Here there are multiple इव. Therefore it is अनेकेवशब्दा वाक्यार्थोपमा.


4.एकदेशविवर्तिसावयवा|
एकदेशविवर्तिनी - अवयवावयविनो एकदेशे विशेषेण वाच्यतया वर्तते| (when avayava and avayavi are ate the same place, it is called एकदेशविवर्तिनी.

example:
ननु भवदाहितगर्भा प्रकृति: प्रासूत नाथ हंसीव|
कोशमिव ब्रह्माण्डं श्रीश ततोsजनि विधातृकादम्ब:||
this shloka is a paraphrasing of the famous shloka of Geeta which runs as follows:
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्|
सम्बवस्सर्वभूतानां ततो भवति भारत||
सर्वयोनिषु कौन्तेय मूर्तयस्सम्भवन्ति या:|
तासां ब्रह्म महद्योनिरहं बीजप्रद: पिता||


5.केवलश्लिष्टपरम्परिता
आदित्याभ्युदयस्य प्रत्यूष इव प्रकाशभूमानम्|
विदधानो घनधामा श्रीमानाभाति शेषगिरिधामा||
Here आदित्य may mean sun as well as the Gods.
अभ्युदय may mean the act of rising as well as wealth.

Thus, there has been comparision of increment of God's wealth with the rising of sun. Here, the same words have dual meaning (श्लेष). Therefore it is known as केवलश्लिष्टपरम्परिता.


6.मालारुपश्श्लिष्टपरम्परिता

सत्त्वस्य हिमालय इव रजसस्त्वं प्रावृषेण्यजलद इव|
तमसो महसां निधिरिव कमलेक्षण भासि कनकशिखरीन्दो||
Here सत्त्व - सत्त्वगुण or मृगादिजन्तव:
हिमालय इव - हिमाद्रि is सर्वसत्त्वपोषणकर (giving nourishment to all the living creatures). The same way भगवान् is स्वाश्रितानां सत्त्वगुणपोषणकर (gives सत्त्वगुण to all its followers)
रजस: - रजोगुणस्य or पांसो: (of dust)
प्रावृषेण्यजलद इव निर्वापक:.
तमस: - तमोगुणस्य or तिमिरस्य
निधि - treasure or निश्शेषनिवर्तक.

Thus there is श्लेष as well as माला. Therefore it is an example of मालारुपश्श्लिष्टपरम्परिता.


7.केवलशुद्धपरम्परिता -
अहिपतिगिरिपतिहृदये प्रहसितलसितासिताम्बुजात इव|
अलिसंहतिरिव विलसति तुलसीदलसम्भृता माला||

Here the simily between तुलसीदलमाला and अलिसंहति automatically gives effect to the simily of भगवद्वक्षस्थल and इन्दीवर.
therefore it is an example of केवलशुद्धपरम्परिता.


8.मालारुपशुद्धपरम्परिता -
पुङ्गवसि गवन्तीनां पुरा करेणवसि करिणयन्तीनाम्|
नन्दव्रजसुदतीनां चन्दनसि मुकुन्द वल्लयन्तीनाम्||
Here it is simily which is as follows:
कृष्ण गोपिका
पुङ्गव - गाव
करेणु - करिणी
चन्दन - वल्लयन्ती

Therefore it is an example of मालारुपशुद्धपरम्परिता.



upamaa alankaara - part XXIX ( usage of उपमेय) उपायता आनुकूल्ये प्रातिकूल्ये

उपायता of उपमेय are of two types: आनुकूल्ये and प्रातिकूल्ये


आनुकूल्ये
Example:
नयगहनस्य पथीनति परविद्याजलनिधेर्मथीनति च|
कृतमतिदिविषद्वितते: कृष्ण ऋभुक्षीणति त्वयि प्रणत:||

प्रातिकूल्ये
example:
जलदायते सदा खलु निदाघदावाग्निदाहते महते|
द्विपदां कुलाय विपदां पृदाकुवरगिरिमदावलेन्द्रोsयम्||
Here the words जलद and निदाघदावाग्नि; and द्विपदां विपत् and पृदाकुवरगिरिमदावलेन्द्रो (श्रीनिवास) are contrary but still convey the meaning. This is the use of उपमेय as प्रातिकूल्ये.

example of मालारुप प्रातिकूल्ये:

सुत्रामाणसि महतां सपक्षशिखरिणतां सुरद्विषताम्|
पूषाणसि हिमतामिह राजानसि तमसतां च शौरे त्वम्||

here for हिमतां (those behaving like snow) the god behaves like sun (पूषा इव आचरते) तमसतां (for those behaving like the darkness) the god behaves like moon (राजा इव चन्द्र इव आचरते).

3. आनुकूल्यप्रातिकूल्यमिश्र
example
सत्त्वस्य हिमालय इव रजसस्त्वं प्रावृषेण्यजलद इव|
तमसो महसां निधिरिव कमलेक्षण भासि कनकशिखरीन्दो||
Here, as described above, सत्त्वस्य हिमालय इव is आनुकूल्य usage whereas रजसस्त्वं प्रावृषेण्यजलद इव is प्रातिकूल्य usage. Thus the whole upamaa becomes आनुकूल्यप्रातिकूल्यमिश्र.




upamaa alankaara - part XXX (classification of upamaa on basis of धर्म)

In upamaa alankaara the धर्म is of following types.

1.अनुगामी
2.बिम्बप्रतिबिम्बभाव
3.वस्तुप्रतिवस्तुभावेन् करम्भितं बिम्बप्रतिबिम्बभाव
4.शुद्धवस्तुप्रतिवस्तुभाव
5.असन्नुपचरित
6.शब्दात्मक (श्लेषात्मक)
8.समासान्तराश्रयणमूलक
9.यथासम्भवं मिश्रण.



1.अनुगामी
e.g.
ज्योत्स्नाचन्द्रमसाविव वृषगिरिकलितौकसौ महामहसौ|
सुतरौ जगतां पितरौ बुद्धौ निदधीय नित्यसम्बद्धौ ||
Here नित्यसम्बद्धौ clarifies the common धर्म of ज्योत्स्नाचन्द्रमा and श्री+श्रीनिवास. Therefore it is example of अनुगामी.

2.बिम्बप्रतिबिम्बभाव
कमलाभुजयुगलाञ्चितपरित: परिरम्भमद्भुतं किमपि|
कनकशलाकावलयिमरकतनिभमस्तु मनसि मम वस्तु||
Here there is there is exact correlation (बिम्बप्रतिबिम्बभाव) between कमलाभुजयुगल and कनकशलाका.

definition of बिम्बप्रतिबिम्बभाव
"वस्तुतो भिन्नयोर्धर्मयो: परस्परसादृश्यादभिन्नतया ध्यवसितयोर्द्विरुपादानं बिम्बप्रतिबिम्बभाव:"


3.वस्तुप्रतिवस्तुभावेन् करम्भितं बिम्बप्रतिबिम्बभाव
There are three subtypes of this category
A. विशेषणमात्रयो:
B. विशेष्यमात्रयो:
C. तद्युगलयो:
Let's see their examples one by one.

A. विशेषणमात्रयो:
उपरिचरन्मधुकरकुलकमलनिभं वृषभशैलशिखरशशिन् |
उपरिष्टाच्चलदलकं वदनं तव विश्वसम्पदां सदनम्||
Here उपरिचर and उपरिष्ट mean the same thing but they are shown by two different words. Therefore there is वस्तुप्रतिवस्तुभाव. But this वस्तुप्रतिवस्तुभाव brings about the बिम्बप्रतिबिम्बभाव between मधुकरकुल and अलक which both are विशेषण.



B. विशेष्यमात्रयो:
स्मितरुचिमसृणितमधरं फणधरधरणीधराधिनेतुर्न:|
दुग्धोदधिमुग्धोर्मिस्निग्धं विद्रुममिवावलेढि मन:||
Here मसृणित and स्निग्धं mean the same thing but shown by different words. Therefore there is वस्तुप्रतिवस्तुभाव but this brings about बिम्बप्रतिबिम्बभाव between स्मितरुचि and दुग्धोदधिमुग्धोर्मि which both are विशेष्य.

C. तद्युगलयो:
शिशिरतरसलिलरुचिरा शशिशेखरमकुटवाहिनीवैषा|
शीतलतरकरुणारसमधुरा हिधुरंधराद्रिनाथवधू:||
Here there is वस्तुप्रतिवस्तुभाव between शिशिरतरत्व and शीतलतरत्व (which both are विशेषण) as well as between रुचिरत्व and मधुरत्व (which both are विशेष्य). Together these two pairs give बिम्बप्रतिबिम्बभाव between सलिल and करुणा.





4.शुद्धवस्तुप्रतिवस्तुभाव -
विमले विलोचने तव विशदशरद्विकसिताम्बुजायते|
मृगराजाह्वयविलसन्नगराजाधीश्वरस्य जायेते||
Here विशद and विमल mean one and the same thing, therefore it is वस्तुप्रतिवस्तुभाव. But unlike in the abovementioned three examples, this वस्तुप्रतिवस्तुभाव doesn't lead to बिम्बप्रतिबिम्बभाव between विलोचने and शरद्विकसिताम्बुज. Therefore it is an example of शुद्धवस्तुप्रतिवस्तुभाव .



5.असन्नुपचरित -
द्रुहिणस्मरहरमुखसुरमहिमानोsप्यहह तावकमहिम्नि|
जलजविलोचन जलधौ कुलाचला इव किलाभिमज्जन्ति||
Here मज्जनं is a मूर्तद्रव्यधर्म but even then it is used for mahiman (महिमसु उपचरित:). Therefore it is an example of असन्नुपचरित.



6.शब्दात्मक (श्लेषात्मक)
निजविभवमहिमगायकमयूरविभ्राडुदात्तघनतेजा:|
वर्षासमय इवायं तर्षाञ्शमयति रमासखो जगताम्||
Here there is a श्लेष and comparision between वर्षासमय and रमासखो.
For भगवान् the meanings are as follows - मयु- किन्नर. रविभ्राट्- सूर्य इव भ्राजमान: (the one who shines like Sun) उदात्तं - श्रेष्ठं. घनं - सान्द्रं. तेजो यस्य भगवान्. तर्षा - आशा (desire). The splendid god removes worldly desires

For वर्षासमय, the meanings are as follows: मयूरा:- peacock तै: विभ्राट् - भ्राजिष्णु (adorned by peacock) उदात्तं - an acute or sharp tone घनानां - of clouds तेजो - shine यस्मिन्. तर्षा - उदन्या
(thirst) the rainy season removes thirst.


8.समासान्तराश्रयणमूलक
मांसलशङ्खसुदर्शनहंसावर्ता सनाभिनालीका|
शमितामितबवदमुना यमुनालहरीव तव तनुश्शौरे||

शङ्खसुदर्शनौ हंसवर्तौ इव शङ्खसुदर्शनहंसावर्तौ यस्यां सा. or शङ्खसुदर्शनौ इव हंसावर्तौ इति|
भव: दमुना:(fire) इव or दमुना: भवसदृश:|
therefore the drarma follows from the विश्लेषण of the समास. Therefore this is an example of समासान्तराश्रयणमूलक.


9.यथासम्भवं मिश्रण:
A. combination of अनुगामित्व and बिम्बप्रतिबिम्बभावापन्नधर्म

अपि सुमन:कुलजाता: खेटास्त्वन्महिमसम्पदनभिज्ञा|
अपि सुमन:कुलजाता: कीटा इव दुरतस्त्याज्या:||

सुमनस् - विद्वान् (learned) or पुष्प(flower)
खेट - bad fellow
कीट - insect.
This has a usage of यमक अलङ्कार where the words सुमन:कुलजाता: have been used two times an. It brings about equality between the खेट and कीट. Therefore it is an example of बिम्बप्रतिबिम्ब. it also brings about the sadharanadharma as त्याज्यत्वं. Therefore it is an example of अनुगामित्व also.

B.combination of अनुगामित्व and वस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिबिम्बभाव -
उपसृप्यते जनैरभ्युदितस्त्वज्ज्ञानभजनवैराग्यै:|
पादप इव परमात्मन्प्रसूनफलपल्लवैस्समुल्लसित:||

अभ्युदित and समुल्लसित are example of वस्तुप्रतिवस्तुभाव which brings about बिम्बप्रतिबिम्बभाव between ज्ञानभजनवैराग्यै: and प्रसूनफलपल्लवै:. This also brings about the common dharma i.e. उपसर्पण. Thus it is an example of अनुगामित्व also.


There can be similarly combination of अनुगामित्व and pure बिम्बप्रतिबिम्बभाव also.

C. combination of अनुगामित्व and श्लेष
नरसिंहगिरिवरो यं शिरसा सुकलाभिपूर्णविधुबिम्बम्|
उदयाद्रिरिव दधान: प्रददात्यानन्दमखिललोकानाम्||
सुकलाभिपूर्णविधुबिम्बम् is the word which has श्लेष.
सुकला means सकलकलापरिपूर्णम् i.e. भगवान् or the phases of moon
विधुबिम्बम् - means either श्रीनिवासस्य अर्चा (God's worship) or चन्द्रबिम्ब (the image of the moon). Thus there is श्लेष.
आनन्दप्रदत्वम् is the common dharma. therefore it is an example of अनुगामित्व also.

D. combination of श्लेष and वस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिबिम्बभाव
वैशद्यं नैति नरो विद्यां संशिक्षितोsप्यसुरशील:|
शाणोल्लिखितोsप्यच्युत मलिनप्रकृतिर्यथेङ्गाल:||
Here the वस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिबिम्बभाव is clear. असुरशील and मलिनप्रकृति denote वस्तुप्रतिवस्तुभाव and विद्यासंशिक्षितत्व and शाणोल्लिखितत्व denote बिम्बप्रतिबिम्बभाव.

The श्लेष is in वैशद्यं - it may mean proficiency as well as fairness. the proficiency goes with विद्यासंशिक्षितत्व and the fairness/whiteness goes with शाणोल्लिखितत्व.

E. combination of श्लेष and बिम्बप्रतिबिम्बभाव
प्रेक्षावत इव साक्षात्परमस्य ब्रह्मणो वृषगिरीन्दो:|
विद्येव श्रीर्हृद्या चेतोहृत्पद्यमुज्ज्वलयतीयम्||
चेतोहृत् (for the verse) - मनोहर
(for श्री - च इत हृत् - breast
पद्य (for the verse) - a shloka
(fpr श्री) - related to leg.
Therefore there is श्लेष. and प्रेक्षावत and साक्षात्परमस्य bring forward the बिम्बप्रतिबिम्बभाव.



F. combination of केवलबिम्बप्रतिबिम्बभाव, वस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिभाव, श्लेष and अनुगामिता

भवन इवाखिलभुवने सुदीप्तिनिधयस्सुकीर्तिशेवधय:|
दीपा इवाभिरूपाश्श्रीपरिबृढ संचरन्ति भवदीया:||

अभिरूपा:- मनोहरा: (beautiful) or विद्वांस: (wise men) Therefore it is श्लेष
भवन and भुवन have pure बिम्बप्रतिबिम्बभाव.
निधि and शेवधि have वस्तुप्रतिवस्तुभाव which give the words दीप्ति and कीर्ति वस्तुप्रतिवस्तुकरम्भितबिम्बप्रतिबिम्बभाव.
संचरन्ति - अनुगामित्वम्.

G. combination of अनुगामित्व, श्लेष, उपचरित and बिम्बप्रतिबिम्बभाव.
जगति समन्तात्प्रथितं प्रविततसारस्वतोदितं नियतम्|
अमृतमिव त्वच्चरितं सुरा इव नरा: पिबन्ति मुरवैरिन्||

सारस्वतं सरस्वत: आगतं (which has come from सरस्वत)

प्रविततसारस्वतोदितं - प्रवतितम् च सारस्वतोदितं or प्रवतितानि यानि सारस्वतानि सरस्वतिविभूतिभूतानि शास्त्राणि
उदित - risen or उदीरित (said)

thus, समन्तात्प्रथितत्वं is अनुगामी
प्रविततसारस्वतोदित is श्लेष,
अमृत and चरित are बिम्बप्रतिबिम्बभाव
पिबन्ति is उपचरित साधारणधर्म.

No comments:

Post a Comment