Saturday, August 7, 2010

upamaa alankaara - part XI (types of श्रौती upamaa)

गगनं यथा फणीश्वरनगपतिहृदयं विनीलमुज्ज्वलति |
तारावलिरिव हारावलिरार्द्रावच्च कौस्तुभे शोभा (कौस्तुभस्य श्री:)||

here there are three kinds of upamaa alankaara which are types of shrauti upamaa ( श्रौती
upamaa alankaara) within a single verse namely
1. वाक्यगा ( गगनं यथा फणीश्वरनगपतिहृदयं विनीलमुज्ज्वलति)
2. समासगा (तारावलिरिव हारावलि:)
3. तद्धितस्था (आर्द्रावच्च कौस्तुभे शोभा)

here "yathaa", "iva" and "vat" show that these are श्रौती upamaa.

No comments:

Post a Comment