Friday, August 6, 2010

upamaa alankaara - part X (definition of श्रौती and आर्थी upamaa)

यथेववादिशब्दानां साक्षात्सादृश्यवाचिनाम् |
उपादाने भवेच्छ्रौतीत्याहुश्छास्त्रविचक्षणा:||
ये धर्मिव्यवधानेन सादृश्यप्रतिपादका: |
सदृङ्निभादिशब्दानां तेषामार्थी प्रयोगत:||


the upamA which has explicit comparator (साक्षात् सादृश्यवाचिन्)like यथा,इव etc. are known as "श्रौती". and the upamaa which has comparators like सदृश्,निभ etc. which draw their strength from proximity to the धर्म (धर्मिव्यवधान) are known as "आर्थी".

यथा देवस्य पुरूष : - श्रौती
चन्द्रसदृशं मुखम् - आर्थी

No comments:

Post a Comment