Friday, August 6, 2010

upamaa part IX (ancient classification of upamaa)

प्राचां मते विभगो'स्या उपमाया: प्रपञ्च्यते|
पूर्णा लुप्तेति भेदेन् द्विविधा सा तयो: पुन:||
श्रौत्यार्थीति द्विधा पूर्णा वाक्यगा च समासगा|
तद्धितस्थेति च त्रेधा ते द्वे स्यातां पृथक्पृथक् ||


There are two types of upamaa alankaara namely पूर्णोपमा and लुप्तोपमा.
श्रौती and आर्थी are two major types of पूर्णोपमा upamaa alankaara.
both of them can be one of the following types, वाक्यगा, समासगा or तद्धितस्था.
thus there are total six types of upamaa.
The definitions for all of this would follow.

No comments:

Post a Comment