Sunday, August 8, 2010

upamaa alankaara - part XXVII (रशनोपमा)

Definition:
पूर्वपूर्वोपमेयस्य भवेद्यद्युत्तरोत्तरम्|
उपमानत्वमेषोक्ता कविभी रशनोपमा||

There are two types of रशनोपमा - धर्मैक्य and धर्मभेद.

Example of धर्मभेद रशनोपमा :
हृदयमिव हारि वदनं वदनमिवाननददायि तव वचनम्|
वचनमिव ललितवर्णं नयनं नयनश्रुतीन्द्रशिखरिमणे||
Here there are different धर्म - हारि ,ललितवर्णं and आनन्ददायि. Therefore it is example of धर्मभेद रशनोपमा.


Example of धर्मैक्य रशनोपमा:
ऐश्वर्यमिव स्थैर्यं स्थैर्यमिवौदार्यमहिगिरिसुरद्रो:|
औदार्यमिवावार्यं शौर्यं शौर्यमिव हन्त गाम्भीर्यम्||
Here there is only one धर्म - अवार्य. Therefore it is example of धर्मैक्य रशनोपमा.

No comments:

Post a Comment