Saturday, August 7, 2010

upamaa alankaara - part XXIV ( examples of मालोपमा)

रुद्रट and काव्यालंकार give the definition of मालोपमा as follows:
मालोपमेति सेयं यत्रैकं वस्त्वनेकसामान्यम् उपमीयेतानेकैरुपमानैरेकसामान्यै:

example:
व्यालीशति कालीशति काशति राकाशशिप्रकाशति च|
कनकनगेशनखाभा कर्पूरति गाङ्गपूरति च||

व्यालीश - shesha
कालीश - shiva

मालोपमा is of two types :
1. धर्मैक्य
2. धर्मभेद

Examples of धर्मैक्य मालोपमा are as follows.

a. निकष इव कनकरेखा विद्रुमलतिकेव विलसति समुद्रे|
अञ्जनगिरिपतिहृदये किञ्जल्कशिखेव कुवलये कमला||

b. राज्यश्रियेव राजा प्राज्यतमप्रतिभयेव कविराज: |
कुसुमसमृद्ध्येव मधुर्माधवभक्त्या विराजते मनुज: ||

c. प्रातरिव पद्मलक्ष्मीश्शीतज्योति:कलेव सितपक्षे |
सायमिव कुवलयश्री: प्रायश्श्रीशाश्रिते विभाति श्री: ||

d. मधुमासीव हिमानी विधुमासीवास्तमेति तापर्द्धि: |
शरदीव च जलदाभा वरद तवालोकने दुरितवितति:||

e धान्येषु पुलाका इव पतगेषु पतङ्गिका इव श्रीमन्|
मशका इव कीटेषु च वशिका नृषु ते त्वयीश ये विमुखा:||
The last one is also an example of स्तबकोपमा. The meaning of स्तबकोपमा is given by Dandin as follows: "अनेकस्यार्थयुग्मस्य सादृश्यं स्तबकोपमा|".



2. Examples of धर्मभेद मालोपमा are as follows.

जलधिवदतिगम्भीरा जलरुहदलवन्नितान्तसुकुमारा: |
कल्पागमवदुदारा: कल्पन्तां नरशुभाय हरिदारा: ||
in the examples a,b,c,d,e they could be समासगा,वाक्यगा or तद्धितगा but here it is only तद्धितगा.

No comments:

Post a Comment