Saturday, August 7, 2010

upamaa alankaara - part XVIII (types of धर्मवाचकलुप्ता)

धर्मवाचकलुप्ता तु वर्णिता क्विप्समासयो:|

धर्मवाचकलुप्ता is of two types - क्विप् and समास.

e.g.
हृदये तव मा लासीत्तदपाङ्गालिस्तु परममालासीत्|
त्वं पितरसि मातरसि भ्रातरसि च देवपुङ्गव नतानाम्||


meanings अमालासीत् - माला इव आचरीत् / मालातुल्य अभूत्.
पितरसि मातरसि भ्रातरसि - पिता माता भ्राता इव आचरसि
these all are examples of क्विप् धर्मवाचकलुप्ता.

देवपुङ्गव - देव पुङ्गव इव इति. It is an example of समास धर्मवाचकलुप्ता

According to some other grammarians the following are also possible :

कर्मक्यच्
अधिकरणक्यच्
तद्धित
Its examples would be mostly the same as mentioned in the previous thread on वाचकलुप्ता but without the mention of धर्म.

No comments:

Post a Comment