Friday, August 27, 2010

udaaharana alankaara (उदाहरण अलङ्कार )

उदाहरण अलङ्कार

Characteristics:

सामान्योक्तसुबोधाय तदेकांशनिरूपणात्‌।

उक्ते तयोरवयवावयवित्व उदाहृतिः॥

When some quality of the upamaeya is explained by giving example explicitly, it is known उदाहरण.


It is necessary that there be अवयवावयविभाव to call it उदाहृति or उदाहरण.



It is necessary to differentiate it from अर्थान्तरन्यास.

in उदाहरण - इव यथा निदर्शन दृष्टान्त प्रमाण उदाहरण साक्ष्य etc. are explicitly mentioned (उक्त)

Whereas in अर्थान्तरन्यास - अवयवावयविभाव is usually व्यङ्ग्य (implicit). There is no mention of any words abovementioned.


e.g.

1. using इव

मलिनमपि गुणमहिम्ना महति पदे वस्तु मान्यतामेति।

मृगनाभिस्सुरभितया भगवत इव निटिलफलकसीमायाम्‌॥

Here मलिनवस्तु and मृगनाभि are not equable. उपमा नास्ति. It is just to clarify the concept pronounced in the first line.


2. using यथा

संसर्गान्महतामिह सर्वज्ञेनापि लाल्यते कश्चित्‌।

गरुडध्वजपदसङ्गाद्गङ्गापूरो यथा पुरामरिणा॥


3. using निदर्शन

लोकोत्तरवस्तु वहन्नेको लोके महोन्नतिं धत्ते।

काकोदरशिखरीन्द्रो निदर्शनं बिभ्रदत्र लोकेशम्‌॥


4. using दृष्टान्तः

यत्र क्व वाsस्तु जातस्तेजस्वी भवति भूषणं महताम्‌।

उदधौ जातश्श्रीपत्युरस्स्थितः कौस्तुभो'त्र दृष्टान्तः॥


5. using प्रमाण

उत्तमचेतनसंश्रयदत्तातिशयो गिरीशतां धत्ते।

कश्चिदचेतनभावे'प्याश्चर्यमिह प्रमाणमहिशैलः॥


6. using उदाहरण

त्वामन्तर्निदधानश्श्रीमन् खेटोपि भवति तेजस्वी।

अम्बुजकदम्बबन्धोर्बिम्व इह स्यादुदाहरणम्‌॥


7. using साक्ष्य

अपि बहुषु वस्तुषु महानादत्ते स्वानुरूपवस्त्वेव।

उदधिभवेष्विह कमलामुपाददानो'त्र माधवस्साक्षी॥

आदौ तामसहिततां दधदपि वस्तु त्वदाश्रितं स्याच्चेत्‌।

अन्ते रसवद्भविता हरिदयिते तत्र साक्षि तामरसम्‌॥


No comments:

Post a Comment