Saturday, August 7, 2010

upamaa alankaara - part XXII (types of धर्मवाचकोपमानलुप्ता)

या धर्मवाचकावर्ण्यलुप्ता सा स्यात्समासगा|
(धर्मवाचकोपमानलुप्ता is of समासगा nature).

e.g.
घनविद्युल्लावण्यं विनतसुरासुरनरावलिशरण्यम्|
विलसतु किमपि वरेण्यं वृषगिरिपतिहृदयधाम तारुण्यम्||

in घनविद्युल्लावण्यं there is elision of three things namely धर्म, वाचक and उपमान.
विद्युल्लावण्यं- विद्युतो लावण्यमिव लावण्यं यस्य इति.

No comments:

Post a Comment