Saturday, August 7, 2010

upamaa alankaara - part XIX (types of धर्मोपमानलुप्ता)

धर्मोपमानलुप्ता तु वाक्ये वृत्तौ च तद्धिते|
(There are three types of Dharmopamanalupta namely vakya, samasa and taddhita) they are described below.

वाक्ये धर्मोपमानलुप्ता
येन समान: कश्चन मानवलोके क्वाsपि न लुलोके|
तेन मयाsपि दयाब्दे श्रीनिलय प्रार्थ्यसेsपवर्गमहो||
Here there is no match. And there is no mention of common धर्म. Therefore it is धर्मोपमानलुप्ता.

समासे धर्मोपमानलुप्ता
क्वापि सुदर्शनसदृशो नादर्शि न दृश्यते न च द्रष्टा|
येन परा वनमाली मालिशिरस्तत्सुमालिवदलावीत्||
Here सुदर्शनसदृशो describes the samaasa and there is no match of सुदर्शन. There is no mention of धर्म. Therefore it is an example of समासे धर्मोपमानलुप्ता



तद्धिते धर्मोपमानलुप्ता
मुचुकुन्दस्य गुहायां यदिह मुकुन्देन मेलनं यदपि|
वरलाभोsस्यामुष्मान्मन्येsन्धकवर्तकीयमेदतदिति||
अन्धकवर्तकीयम् is the example of तद्धिते धर्मोपमानलुप्ता because there is no mention of Common धर्म and no उपमान. This may be example of धर्मोपमानवाचकलुप्ता also as there is no वाचक mentioned.

No comments:

Post a Comment