Showing posts with label upameya. Show all posts
Showing posts with label upameya. Show all posts

Saturday, August 28, 2010

pratipa alankaara (प्रतीप अलङ्कार)

प्रतीपालङ्कार (प्रतीप अलङ्कार)

There are five (according to some six) types of pratipa alankara


1. प्रतीपमुपमानस्य वर्ण्या चेदुपमेयता॥

when a प्रसिद्ध उपमान and उपमेय are used as उपमेय and उपमान respectively, it is called प्रतीप.

example:

a.जल्पतु जरद्गवी त्वां हिरण्यवर्णां शरण्यदयितततमे।

शुचितप्तं यदि तत्स्यात्सुचिरं त्वद्वर्णता भजेतापि॥

जरद्गवी - श्रुति / जीर्णा गौ

शुचितप्तं - ग्रीष्मे पञ्चाग्निमध्यकृततपः / शुद्धं तप्तम्‌

In पूर्वार्ध, उपमान is हिरण्यवर्णा and उपमेय is श्रीलक्ष्मीवर्ण;

whereas in उत्तरार्ध, श्रीलक्ष्मीवर्ण is used as उपमान whereas हिरण्यवर्णं is उपमेय


b.आदित्यवर्णतां ते श्रुतिस्स्वतन्त्रा ब्रवीतु जगदम्ब।

उदयेन्महातपश्श्रीस्स यदि त्वत्पादवर्ण एव स्यात्‌॥

पादवर्णम्‌ - चतुर्थांश वर्ण or चरणकमलवर्ण. This is श्लेष also.



2. अवर्ण्यस्योपमेयस्य लाभाद्वर्ण्यतिरस्कृतिः|।

If some undescribable उपमेय has been compared with some उपमान, it tantamounts to disrespect of the undescribable उपमेय.

अहमेव पालयित्री जगतामिति दृप्य मा जलधिपुत्रि।

फणिगिरिपतिहृदि धात्रीसदृशी करुणा तवास्ति शुभदात्री॥

करुणायाः उपमेयीकरणेन वर्ण्यायाः लक्ष्म्याः अनादरः


3.

a. लाभाद्वर्ण्योपमेयस्य स्यादन्यानादरश्च तत्‌॥

Sometimes there is such an extremely unique quality which even negates the possibility that something can be compared to it. Thus even if this is used as उपमान also, it feels degraded.

e.g.

त्वमनन्तहृद्यभूषणमहमिति गर्वं जहीहि धामनिधे।

संकलयसि सदृशं तव वेङ्कटनाथस्य मणिमुरसि न किमु॥

अनन्तहृद्यभूषणतया उपमानभावमक्षममाणस्य अवर्ण्यस्य धामनिधेः तादृशं श्रीनिवासोरस्स्थकौस्तुभ‌म्‌ उपमेयम्‌ परिकल्प्य तस्यानादरः उक्तः।

Here, the Lord's quality of being the jewel of so many hearts is so unique, that even if it is used as उपमान for the उपमेय कौस्तुभ‌, it is a disrespect for him.


b. Even if अनादर is अप्रतीत (not menifest), the very fact that some उपमेय has been found which resembles उपमान - even if by imagination (कल्पनमात्रेण), it is called प्रतीप.

करचरणनयनसदृशं सरसिरुहं परमपुरुष तव कमला।

करभूषणयति गृहयति सरयति संश्रयति चापि तन्नाम॥

सरसिरुहं is प्रसिद्ध उपमान which has been used as उपमेय for the उपमान - परमपुरुषस्य कर चरण नयन (Lord's hand, feet and eyes). Therefore it is प्रतीप.


4.उपमाया अनिष्पत्तिर्वर्ण्येनान्यस्य चापि तत्‌॥

अन्यस्य अवर्ण्यस्य या उपमा तस्याः अनिष्पत्तिवचनं चतुर्थं प्रतीपम्‌|

If some उपमा has been given somewhere else, its negation is fourth type of pratipa.


अपि पुण्डरीकमक्ष्णोरुपमा स्यादुरगशैलनाथ तव।

साहसिकी मन्ये श्रुतिराह यथा पुण्डरीकमेवमिति॥

(O lord, the Shruti - scriptures equate पुण्डरीक (lotus) with your eyes, I think it is so brave of shruti to do so)


5. उपमानस्य कैमर्थ्यं प्रतीपं पञ्चमं विदुः॥

कैमर्थ्यम्‌ means निरर्थकत्व‌म्‌

If uselessness of उपमान is mentioned, it is the fifth type of प्रतीप.

गुणवशितपरब्रह्मणि फणिशिखरिणि विरचिताद्भुतानन्दे।

निवसन्तः खलु सन्तः परमव्योम्ना'पि किमिति मन्यति॥

पद्मावत्याः पाणिं परिगृह्णानः फणाभृदचलेशः।

लीलाब्जमपि निरास्थो निरास्थदेतत्किमर्थमिति॥

Here फणिशिखरिन् and पद्मावती by virtues of अतिशयानन्द and दानादिकार्यधूर्वहता, show the uselessness(कैमर्थ्यम्‌) of परमव्योम and लीलाकमल respectively as उपमान.


These are five traditional types of प्रतीप.


But according to the author of अलङ्कारमणिहार, there is also possibility of sixth type of प्रतीप, whose characteristics are as follows:


6. अपि च यद्युपमानोपमेययोस्तिरस्कारो अलङ्कारताप्रयोजकः स्यात् तर्हि तत्पुरस्कारो अपि तथा स्यात्‌||

Just as the तिरस्कार (humiliation / disrespect) of उपमान and/or उपमेय bring about प्रतीप, their पुरस्कार (reward / respect) can also bring about प्रतीप.

This is प्रतीपस्य षष्ठः प्रभेदः (sixth type of प्रतीप)


e.g.

ननु पातकिनौ वयमित्यनुतापं मा स्म दुर्जनाः कुरुत।

कति कति न भवादृक्षाः कलाविहास्मृतसरीसृपगिरीशाः॥

(O bad fellows, don't worry that we are the only sinners here, there are so many creeping reptilian creatures like you on earth)

Here there is पुरस्कार rather than तिरस्कार of उपमान and उपमेय, albeit somewhat sarcastically.


Sunday, August 8, 2010

upamaa alankaara - part XXIX ( usage of उपमेय) उपायता आनुकूल्ये प्रातिकूल्ये

उपायता of उपमेय are of two types: आनुकूल्ये and प्रातिकूल्ये


आनुकूल्ये
Example:
नयगहनस्य पथीनति परविद्याजलनिधेर्मथीनति च|
कृतमतिदिविषद्वितते: कृष्ण ऋभुक्षीणति त्वयि प्रणत:||

प्रातिकूल्ये
example:
जलदायते सदा खलु निदाघदावाग्निदाहते महते|
द्विपदां कुलाय विपदां पृदाकुवरगिरिमदावलेन्द्रोsयम्||
Here the words जलद and निदाघदावाग्नि; and द्विपदां विपत् and पृदाकुवरगिरिमदावलेन्द्रो (श्रीनिवास) are contrary but still convey the meaning. This is the use of उपमेय as प्रातिकूल्ये.

example of मालारुप प्रातिकूल्ये:

सुत्रामाणसि महतां सपक्षशिखरिणतां सुरद्विषताम्|
पूषाणसि हिमतामिह राजानसि तमसतां च शौरे त्वम्||

here for हिमतां (those behaving like snow) the god behaves like sun (पूषा इव आचरते) तमसतां (for those behaving like the darkness) the god behaves like moon (राजा इव चन्द्र इव आचरते).

3. आनुकूल्यप्रातिकूल्यमिश्र
example
सत्त्वस्य हिमालय इव रजसस्त्वं प्रावृषेण्यजलद इव|
तमसो महसां निधिरिव कमलेक्षण भासि कनकशिखरीन्दो||
Here, as described above, सत्त्वस्य हिमालय इव is आनुकूल्य usage whereas रजसस्त्वं प्रावृषेण्यजलद इव is प्रातिकूल्य usage. Thus the whole upamaa becomes आनुकूल्यप्रातिकूल्यमिश्र.

Tuesday, August 3, 2010

upamaa alankaara part VI (उपमेयवाचकलुप्ता)(लुप्तोपमा with elision of उपमेय and वाचक)

मुनिमनसामपि दूरे स्वकृतविहारे'लमुपनिषत्सारे|
परमपदीयति विभवै: परमे न रमेत फणिगिरौ को वा||

frankly speaking i don't get the meaning of this shloka properly. It goes in very much grammatical detail that is beyond my comprehension.

I would cite the explanation as it is written in the text. Maybe some Pundit may clarify whatever is written.

उपनिषत्सारत्वेनाध्यवसिते श्रीनिवासे स्वकृतविहारे सति -
मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम्|
स्वामिपुष्करिणीतीरे रमया सह मोदते ||
इत्युक्तप्रकारेण स्वस्मिन्विरहमाणे सतीत्यर्थ:| परमपदीयतीत्यत्र वाचकोपमेयलोप: आत्मानमित्युपमेयस्योपमावाचकेन सहानुपादानात्| नच -- 'उपमानादाचारे' इत्युपमानादाचारार्थे क्यचो विधानत्परमपदमिवाचरतीत्यर्थावगमेsप्यात्मानामित्यस्य कथं निर्णय: अन्यस्यापि तत्सम्भवादिति वाच्यम्| परमपदानुरूपाचरणस्य विभवकरणकत्वरूपविशेषणसामर्थ्येन स्वकीयत्वावगते:| अयं च लोप ऐच्छिक:, स्वात्मानं परमपदीयतीत्युपमेयोपादानस्यापि सम्भवात्||

This is the jargon used to explain this thing.
But for me it is enough to know that there exists something known as उपमेयवाचकलुप्ता as anyhow i am not going to be able to find out that such an alankaara is there in the sentence.:)