In upamaa alankaara the धर्म is of following types.
1.अनुगामी
2.बिम्बप्रतिबिम्बभाव
3.वस्तुप्रतिवस्तुभावेन् करम्भितं बिम्बप्रतिबिम्बभाव
4.शुद्धवस्तुप्रतिवस्तुभाव
5.असन्नुपचरित
6.शब्दात्मक (श्लेषात्मक)
8.समासान्तराश्रयणमूलक
9.यथासम्भवं मिश्रण.
1.अनुगामी
e.g.
ज्योत्स्नाचन्द्रमसाविव वृषगिरिकलितौकसौ महामहसौ|
सुतरौ जगतां पितरौ बुद्धौ निदधीय नित्यसम्बद्धौ ||
Here नित्यसम्बद्धौ clarifies the common धर्म of ज्योत्स्नाचन्द्रमा and श्री+श्रीनिवास. Therefore it is example of अनुगामी.
2.बिम्बप्रतिबिम्बभाव
कमलाभुजयुगलाञ्चितपरित: परिरम्भमद्भुतं किमपि|
कनकशलाकावलयिमरकतनिभमस्तु मनसि मम वस्तु||
Here there is there is exact correlation (बिम्बप्रतिबिम्बभाव) between कमलाभुजयुगल and कनकशलाका.
definition of बिम्बप्रतिबिम्बभाव
"वस्तुतो भिन्नयोर्धर्मयो: परस्परसादृश्यादभिन्नतया ध्यवसितयोर्द्विरुपादानं बिम्बप्रतिबिम्बभाव:"
3.वस्तुप्रतिवस्तुभावेन् करम्भितं बिम्बप्रतिबिम्बभाव
There are three subtypes of this category
A. विशेषणमात्रयो:
B. विशेष्यमात्रयो:
C. तद्युगलयो:
Let's see their examples one by one.
A. विशेषणमात्रयो:
उपरिचरन्मधुकरकुलकमलनिभं वृषभशैलशिखरशशिन् |
उपरिष्टाच्चलदलकं वदनं तव विश्वसम्पदां सदनम्||
Here उपरिचर and उपरिष्ट mean the same thing but they are shown by two different words. Therefore there is वस्तुप्रतिवस्तुभाव. But this वस्तुप्रतिवस्तुभाव brings about the बिम्बप्रतिबिम्बभाव between मधुकरकुल and अलक which both are विशेषण.
B. विशेष्यमात्रयो:
स्मितरुचिमसृणितमधरं फणधरधरणीधराधिनेतुर्न:|
दुग्धोदधिमुग्धोर्मिस्निग्धं विद्रुममिवावलेढि मन:||
Here मसृणित and स्निग्धं mean the same thing but shown by different words. Therefore there is वस्तुप्रतिवस्तुभाव but this brings about बिम्बप्रतिबिम्बभाव between स्मितरुचि and दुग्धोदधिमुग्धोर्मि which both are विशेष्य.
C. तद्युगलयो:
शिशिरतरसलिलरुचिरा शशिशेखरमकुटवाहिनीवैषा|
शीतलतरकरुणारसमधुरा हिधुरंधराद्रिनाथवधू:||
Here there is वस्तुप्रतिवस्तुभाव between शिशिरतरत्व and शीतलतरत्व (which both are विशेषण) as well as between रुचिरत्व and मधुरत्व (which both are विशेष्य). Together these two pairs give बिम्बप्रतिबिम्बभाव between सलिल and करुणा.
4.शुद्धवस्तुप्रतिवस्तुभाव -
विमले विलोचने तव विशदशरद्विकसिताम्बुजायते|
मृगराजाह्वयविलसन्नगराजाधीश्वरस्य जायेते||
Here विशद and विमल mean one and the same thing, therefore it is वस्तुप्रतिवस्तुभाव. But unlike in the abovementioned three examples, this वस्तुप्रतिवस्तुभाव doesn't lead to बिम्बप्रतिबिम्बभाव between विलोचने and शरद्विकसिताम्बुज. Therefore it is an example of शुद्धवस्तुप्रतिवस्तुभाव .
5.असन्नुपचरित -
द्रुहिणस्मरहरमुखसुरमहिमानोsप्यहह तावकमहिम्नि|
जलजविलोचन जलधौ कुलाचला इव किलाभिमज्जन्ति||
Here मज्जनं is a मूर्तद्रव्यधर्म but even then it is used for mahiman (महिमसु उपचरित:). Therefore it is an example of असन्नुपचरित.
6.शब्दात्मक (श्लेषात्मक)
निजविभवमहिमगायकमयूरविभ्राडुदात्तघनतेजा:|
वर्षासमय इवायं तर्षाञ्शमयति रमासखो जगताम्||
Here there is a श्लेष and comparision between वर्षासमय and रमासखो.
For भगवान् the meanings are as follows - मयु- किन्नर. रविभ्राट्- सूर्य इव भ्राजमान: (the one who shines like Sun) उदात्तं - श्रेष्ठं. घनं - सान्द्रं. तेजो यस्य भगवान्. तर्षा - आशा (desire). The splendid god removes worldly desires
For वर्षासमय, the meanings are as follows: मयूरा:- peacock तै: विभ्राट् - भ्राजिष्णु (adorned by peacock) उदात्तं - an acute or sharp tone घनानां - of clouds तेजो - shine यस्मिन्. तर्षा - उदन्या
(thirst) the rainy season removes thirst.
8.समासान्तराश्रयणमूलक
मांसलशङ्खसुदर्शनहंसावर्ता सनाभिनालीका|
शमितामितबवदमुना यमुनालहरीव तव तनुश्शौरे||
शङ्खसुदर्शनौ हंसवर्तौ इव शङ्खसुदर्शनहंसावर्तौ यस्यां सा. or शङ्खसुदर्शनौ इव हंसावर्तौ इति|
भव: दमुना:(fire) इव or दमुना: भवसदृश:|
therefore the drarma follows from the विश्लेषण of the समास. Therefore this is an example of समासान्तराश्रयणमूलक.
9.यथासम्भवं मिश्रण:
A. combination of अनुगामित्व and बिम्बप्रतिबिम्बभावापन्नधर्म
अपि सुमन:कुलजाता: खेटास्त्वन्महिमसम्पदनभिज्ञा|
अपि सुमन:कुलजाता: कीटा इव दुरतस्त्याज्या:||
सुमनस् - विद्वान् (learned) or पुष्प(flower)
खेट - bad fellow
कीट - insect.
This has a usage of यमक अलङ्कार where the words सुमन:कुलजाता: have been used two times an. It brings about equality between the खेट and कीट. Therefore it is an example of बिम्बप्रतिबिम्ब. it also brings about the sadharanadharma as त्याज्यत्वं. Therefore it is an example of अनुगामित्व also.
B.combination of अनुगामित्व and वस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिबिम्बभाव -
उपसृप्यते जनैरभ्युदितस्त्वज्ज्ञानभजनवैराग्यै:|
पादप इव परमात्मन्प्रसूनफलपल्लवैस्समुल्लसित:||
अभ्युदित and समुल्लसित are example of वस्तुप्रतिवस्तुभाव which brings about बिम्बप्रतिबिम्बभाव between ज्ञानभजनवैराग्यै: and प्रसूनफलपल्लवै:. This also brings about the common dharma i.e. उपसर्पण. Thus it is an example of अनुगामित्व also.
There can be similarly combination of अनुगामित्व and pure बिम्बप्रतिबिम्बभाव also.
C. combination of अनुगामित्व and श्लेष
नरसिंहगिरिवरो यं शिरसा सुकलाभिपूर्णविधुबिम्बम्|
उदयाद्रिरिव दधान: प्रददात्यानन्दमखिललोकानाम्||
सुकलाभिपूर्णविधुबिम्बम् is the word which has श्लेष.
सुकला means सकलकलापरिपूर्णम् i.e. भगवान् or the phases of moon
विधुबिम्बम् - means either श्रीनिवासस्य अर्चा (God's worship) or चन्द्रबिम्ब (the image of the moon). Thus there is श्लेष.
आनन्दप्रदत्वम् is the common dharma. therefore it is an example of अनुगामित्व also.
D. combination of श्लेष and वस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिबिम्बभाव
वैशद्यं नैति नरो विद्यां संशिक्षितोsप्यसुरशील:|
शाणोल्लिखितोsप्यच्युत मलिनप्रकृतिर्यथेङ्गाल:||
Here the वस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिबिम्बभाव is clear. असुरशील and मलिनप्रकृति denote वस्तुप्रतिवस्तुभाव and विद्यासंशिक्षितत्व and शाणोल्लिखितत्व denote बिम्बप्रतिबिम्बभाव.
The श्लेष is in वैशद्यं - it may mean proficiency as well as fairness. the proficiency goes with विद्यासंशिक्षितत्व and the fairness/whiteness goes with शाणोल्लिखितत्व.
E. combination of श्लेष and बिम्बप्रतिबिम्बभाव
प्रेक्षावत इव साक्षात्परमस्य ब्रह्मणो वृषगिरीन्दो:|
विद्येव श्रीर्हृद्या चेतोहृत्पद्यमुज्ज्वलयतीयम्||
चेतोहृत् (for the verse) - मनोहर
(for श्री - च इत हृत् - breast
पद्य (for the verse) - a shloka
(fpr श्री) - related to leg.
Therefore there is श्लेष. and प्रेक्षावत and साक्षात्परमस्य bring forward the बिम्बप्रतिबिम्बभाव.
F. combination of केवलबिम्बप्रतिबिम्बभाव, वस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिभाव, श्लेष and अनुगामिता
भवन इवाखिलभुवने सुदीप्तिनिधयस्सुकीर्तिशेवधय:|
दीपा इवाभिरूपाश्श्रीपरिबृढ संचरन्ति भवदीया:||
अभिरूपा:- मनोहरा: (beautiful) or विद्वांस: (wise men) Therefore it is श्लेष
भवन and भुवन have pure बिम्बप्रतिबिम्बभाव.
निधि and शेवधि have वस्तुप्रतिवस्तुभाव which give the words दीप्ति and कीर्ति वस्तुप्रतिवस्तुकरम्भितबिम्बप्रतिबिम्बभाव.
संचरन्ति - अनुगामित्वम्.
G. combination of अनुगामित्व, श्लेष, उपचरित and बिम्बप्रतिबिम्बभाव.
जगति समन्तात्प्रथितं प्रविततसारस्वतोदितं नियतम्|
अमृतमिव त्वच्चरितं सुरा इव नरा: पिबन्ति मुरवैरिन्||
सारस्वतं सरस्वत: आगतं (which has come from सरस्वत)
प्रविततसारस्वतोदितं - प्रवतितम् च सारस्वतोदितं or प्रवतितानि यानि सारस्वतानि सरस्वतिविभूतिभूतानि शास्त्राणि
उदित - risen or उदीरित (said)
thus, समन्तात्प्रथितत्वं is अनुगामी
प्रविततसारस्वतोदित is श्लेष,
अमृत and चरित are बिम्बप्रतिबिम्बभाव
पिबन्ति is उपचरित साधारणधर्म.
Sunday, August 8, 2010
upamaa alankaara - part XXIX ( usage of उपमेय) उपायता आनुकूल्ये प्रातिकूल्ये
उपायता of उपमेय are of two types: आनुकूल्ये and प्रातिकूल्ये
आनुकूल्ये
Example:
नयगहनस्य पथीनति परविद्याजलनिधेर्मथीनति च|
कृतमतिदिविषद्वितते: कृष्ण ऋभुक्षीणति त्वयि प्रणत:||
प्रातिकूल्ये
example:
जलदायते सदा खलु निदाघदावाग्निदाहते महते|
द्विपदां कुलाय विपदां पृदाकुवरगिरिमदावलेन्द्रोsयम्||
Here the words जलद and निदाघदावाग्नि; and द्विपदां विपत् and पृदाकुवरगिरिमदावलेन्द्रो (श्रीनिवास) are contrary but still convey the meaning. This is the use of उपमेय as प्रातिकूल्ये.
example of मालारुप प्रातिकूल्ये:
सुत्रामाणसि महतां सपक्षशिखरिणतां सुरद्विषताम्|
पूषाणसि हिमतामिह राजानसि तमसतां च शौरे त्वम्||
here for हिमतां (those behaving like snow) the god behaves like sun (पूषा इव आचरते) तमसतां (for those behaving like the darkness) the god behaves like moon (राजा इव चन्द्र इव आचरते).
3. आनुकूल्यप्रातिकूल्यमिश्र
example
सत्त्वस्य हिमालय इव रजसस्त्वं प्रावृषेण्यजलद इव|
तमसो महसां निधिरिव कमलेक्षण भासि कनकशिखरीन्दो||
Here, as described above, सत्त्वस्य हिमालय इव is आनुकूल्य usage whereas रजसस्त्वं प्रावृषेण्यजलद इव is प्रातिकूल्य usage. Thus the whole upamaa becomes आनुकूल्यप्रातिकूल्यमिश्र.
आनुकूल्ये
Example:
नयगहनस्य पथीनति परविद्याजलनिधेर्मथीनति च|
कृतमतिदिविषद्वितते: कृष्ण ऋभुक्षीणति त्वयि प्रणत:||
प्रातिकूल्ये
example:
जलदायते सदा खलु निदाघदावाग्निदाहते महते|
द्विपदां कुलाय विपदां पृदाकुवरगिरिमदावलेन्द्रोsयम्||
Here the words जलद and निदाघदावाग्नि; and द्विपदां विपत् and पृदाकुवरगिरिमदावलेन्द्रो (श्रीनिवास) are contrary but still convey the meaning. This is the use of उपमेय as प्रातिकूल्ये.
example of मालारुप प्रातिकूल्ये:
सुत्रामाणसि महतां सपक्षशिखरिणतां सुरद्विषताम्|
पूषाणसि हिमतामिह राजानसि तमसतां च शौरे त्वम्||
here for हिमतां (those behaving like snow) the god behaves like sun (पूषा इव आचरते) तमसतां (for those behaving like the darkness) the god behaves like moon (राजा इव चन्द्र इव आचरते).
3. आनुकूल्यप्रातिकूल्यमिश्र
example
सत्त्वस्य हिमालय इव रजसस्त्वं प्रावृषेण्यजलद इव|
तमसो महसां निधिरिव कमलेक्षण भासि कनकशिखरीन्दो||
Here, as described above, सत्त्वस्य हिमालय इव is आनुकूल्य usage whereas रजसस्त्वं प्रावृषेण्यजलद इव is प्रातिकूल्य usage. Thus the whole upamaa becomes आनुकूल्यप्रातिकूल्यमिश्र.
upamaa alankaara - part XXVIII (types of upamaa just like rupaka alankaara)
Just like rupaka alankaara, upamaa is also of eight types:
1. केवलनिरवयवा
2.मालारुपनिरवयवा
3.समस्तवस्तुविषयसावयवा
4.एकदेशविवर्तिसावयवा
5.केवलश्लिष्टपरम्परिता
6.मालारुपश्श्लिष्टपरम्परिता
7.केवलशुद्धपरम्परिता
8.मालारुपशुद्धपरम्परिता
1. केवलनिरवयवा -
केवलत्वं - not being part of माला
निरवयवत्वं - उपमान्तरनिरपेक्षत्वं, indifference to any other upamaa.
example:
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥
Here उपमान are वाक् and अर्थ whereas उपमेय are पार्वती and परमेश्वर. साधारणधर्म is सम्पृक्तौ - inseparability.
2.मालारुपनिरवयवा -
मालारुप - has elements of मालोपमा
निरवयवत्वं - उपमान्तरनिरपेक्षत्वं, indifference to any other upamaa.
example:
अलिबालति हरिनीलति घनजालति सन्ततं तमालति च|
नीला तव रुचिमाला नीलाचलमौलिविहृतिलोलात्मनम्||
3.समस्तवस्तुविषयसावयवा -
समस्तवस्तुविषयत्वं - अवयविनोsवयवानां चोपमानानां शब्दैरेवे सामस्त्येन उपादानात् समस्तवस्तुविषयता| here the avayavas are depicted fully by the words only. therefore it is known as समस्तवस्तुविषयत्वं.
सावयवा - अवयवोपमाननिष्पाद्यमानत्वात् सावयवता |
example:
यमुनाहृदमिव हृदयं कमलमिवावैमि कौस्तुभममुष्मिन्|
डिण्डीरा इव हारा: कुण्डलिशिखरीमण्डन तवैते ||
This is also an example of अनेकेवशब्दा वाक्यार्थोपमा according to दण्डी
वाक्यार्थेनैव वाक्यार्थ: कोsपि यद्युपमीयते|
एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा||
(If somebody compares meaning of a sentence with meaning of another sentences - there are two possible types - 1. with one इव and 2. with multiple इव.)
Here there are multiple इव. Therefore it is अनेकेवशब्दा वाक्यार्थोपमा.
4.एकदेशविवर्तिसावयवा|
एकदेशविवर्तिनी - अवयवावयविनो एकदेशे विशेषेण वाच्यतया वर्तते| (when avayava and avayavi are ate the same place, it is called एकदेशविवर्तिनी.
example:
ननु भवदाहितगर्भा प्रकृति: प्रासूत नाथ हंसीव|
कोशमिव ब्रह्माण्डं श्रीश ततोsजनि विधातृकादम्ब:||
this shloka is a paraphrasing of the famous shloka of Geeta which runs as follows:
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्|
सम्बवस्सर्वभूतानां ततो भवति भारत||
सर्वयोनिषु कौन्तेय मूर्तयस्सम्भवन्ति या:|
तासां ब्रह्म महद्योनिरहं बीजप्रद: पिता||
5.केवलश्लिष्टपरम्परिता
आदित्याभ्युदयस्य प्रत्यूष इव प्रकाशभूमानम्|
विदधानो घनधामा श्रीमानाभाति शेषगिरिधामा||
Here आदित्य may mean sun as well as the Gods.
अभ्युदय may mean the act of rising as well as wealth.
Thus, there has been comparision of increment of God's wealth with the rising of sun. Here, the same words have dual meaning (श्लेष). Therefore it is known as केवलश्लिष्टपरम्परिता.
6.मालारुपश्श्लिष्टपरम्परिता
सत्त्वस्य हिमालय इव रजसस्त्वं प्रावृषेण्यजलद इव|
तमसो महसां निधिरिव कमलेक्षण भासि कनकशिखरीन्दो||
Here सत्त्व - सत्त्वगुण or मृगादिजन्तव:
हिमालय इव - हिमाद्रि is सर्वसत्त्वपोषणकर (giving nourishment to all the living creatures). The same way भगवान् is स्वाश्रितानां सत्त्वगुणपोषणकर (gives सत्त्वगुण to all its followers)
रजस: - रजोगुणस्य or पांसो: (of dust)
प्रावृषेण्यजलद इव निर्वापक:.
तमस: - तमोगुणस्य or तिमिरस्य
निधि - treasure or निश्शेषनिवर्तक.
Thus there is श्लेष as well as माला. Therefore it is an example of मालारुपश्श्लिष्टपरम्परिता.
7.केवलशुद्धपरम्परिता -
अहिपतिगिरिपतिहृदये प्रहसितलसितासिताम्बुजात इव|
अलिसंहतिरिव विलसति तुलसीदलसम्भृता माला||
Here the simily between तुलसीदलमाला and अलिसंहति automatically gives effect to the simily of भगवद्वक्षस्थल and इन्दीवर.
therefore it is an example of केवलशुद्धपरम्परिता.
8.मालारुपशुद्धपरम्परिता -
पुङ्गवसि गवन्तीनां पुरा करेणवसि करिणयन्तीनाम्|
नन्दव्रजसुदतीनां चन्दनसि मुकुन्द वल्लयन्तीनाम्||
Here it is simily which is as follows:
कृष्ण गोपिका
पुङ्गव - गाव
करेणु - करिणी
चन्दन - वल्लयन्ती
Therefore it is an example of मालारुपशुद्धपरम्परिता
1. केवलनिरवयवा
2.मालारुपनिरवयवा
3.समस्तवस्तुविषयसावयवा
4.एकदेशविवर्तिसावयवा
5.केवलश्लिष्टपरम्परिता
6.मालारुपश्श्लिष्टपरम्परिता
7.केवलशुद्धपरम्परिता
8.मालारुपशुद्धपरम्परिता
1. केवलनिरवयवा -
केवलत्वं - not being part of माला
निरवयवत्वं - उपमान्तरनिरपेक्षत्वं, indifference to any other upamaa.
example:
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥
Here उपमान are वाक् and अर्थ whereas उपमेय are पार्वती and परमेश्वर. साधारणधर्म is सम्पृक्तौ - inseparability.
2.मालारुपनिरवयवा -
मालारुप - has elements of मालोपमा
निरवयवत्वं - उपमान्तरनिरपेक्षत्वं, indifference to any other upamaa.
example:
अलिबालति हरिनीलति घनजालति सन्ततं तमालति च|
नीला तव रुचिमाला नीलाचलमौलिविहृतिलोलात्मनम्||
3.समस्तवस्तुविषयसावयवा -
समस्तवस्तुविषयत्वं - अवयविनोsवयवानां चोपमानानां शब्दैरेवे सामस्त्येन उपादानात् समस्तवस्तुविषयता| here the avayavas are depicted fully by the words only. therefore it is known as समस्तवस्तुविषयत्वं.
सावयवा - अवयवोपमाननिष्पाद्यमानत्वात् सावयवता |
example:
यमुनाहृदमिव हृदयं कमलमिवावैमि कौस्तुभममुष्मिन्|
डिण्डीरा इव हारा: कुण्डलिशिखरीमण्डन तवैते ||
This is also an example of अनेकेवशब्दा वाक्यार्थोपमा according to दण्डी
वाक्यार्थेनैव वाक्यार्थ: कोsपि यद्युपमीयते|
एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा||
(If somebody compares meaning of a sentence with meaning of another sentences - there are two possible types - 1. with one इव and 2. with multiple इव.)
Here there are multiple इव. Therefore it is अनेकेवशब्दा वाक्यार्थोपमा.
4.एकदेशविवर्तिसावयवा|
एकदेशविवर्तिनी - अवयवावयविनो एकदेशे विशेषेण वाच्यतया वर्तते| (when avayava and avayavi are ate the same place, it is called एकदेशविवर्तिनी.
example:
ननु भवदाहितगर्भा प्रकृति: प्रासूत नाथ हंसीव|
कोशमिव ब्रह्माण्डं श्रीश ततोsजनि विधातृकादम्ब:||
this shloka is a paraphrasing of the famous shloka of Geeta which runs as follows:
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्|
सम्बवस्सर्वभूतानां ततो भवति भारत||
सर्वयोनिषु कौन्तेय मूर्तयस्सम्भवन्ति या:|
तासां ब्रह्म महद्योनिरहं बीजप्रद: पिता||
5.केवलश्लिष्टपरम्परिता
आदित्याभ्युदयस्य प्रत्यूष इव प्रकाशभूमानम्|
विदधानो घनधामा श्रीमानाभाति शेषगिरिधामा||
Here आदित्य may mean sun as well as the Gods.
अभ्युदय may mean the act of rising as well as wealth.
Thus, there has been comparision of increment of God's wealth with the rising of sun. Here, the same words have dual meaning (श्लेष). Therefore it is known as केवलश्लिष्टपरम्परिता.
6.मालारुपश्श्लिष्टपरम्परिता
सत्त्वस्य हिमालय इव रजसस्त्वं प्रावृषेण्यजलद इव|
तमसो महसां निधिरिव कमलेक्षण भासि कनकशिखरीन्दो||
Here सत्त्व - सत्त्वगुण or मृगादिजन्तव:
हिमालय इव - हिमाद्रि is सर्वसत्त्वपोषणकर (giving nourishment to all the living creatures). The same way भगवान् is स्वाश्रितानां सत्त्वगुणपोषणकर (gives सत्त्वगुण to all its followers)
रजस: - रजोगुणस्य or पांसो: (of dust)
प्रावृषेण्यजलद इव निर्वापक:.
तमस: - तमोगुणस्य or तिमिरस्य
निधि - treasure or निश्शेषनिवर्तक.
Thus there is श्लेष as well as माला. Therefore it is an example of मालारुपश्श्लिष्टपरम्परिता.
7.केवलशुद्धपरम्परिता -
अहिपतिगिरिपतिहृदये प्रहसितलसितासिताम्बुजात इव|
अलिसंहतिरिव विलसति तुलसीदलसम्भृता माला||
Here the simily between तुलसीदलमाला and अलिसंहति automatically gives effect to the simily of भगवद्वक्षस्थल and इन्दीवर.
therefore it is an example of केवलशुद्धपरम्परिता.
8.मालारुपशुद्धपरम्परिता -
पुङ्गवसि गवन्तीनां पुरा करेणवसि करिणयन्तीनाम्|
नन्दव्रजसुदतीनां चन्दनसि मुकुन्द वल्लयन्तीनाम्||
Here it is simily which is as follows:
कृष्ण गोपिका
पुङ्गव - गाव
करेणु - करिणी
चन्दन - वल्लयन्ती
Therefore it is an example of मालारुपशुद्धपरम्परिता
upamaa alankaara - part XXVII (रशनोपमा)
Definition:
पूर्वपूर्वोपमेयस्य भवेद्यद्युत्तरोत्तरम्|
उपमानत्वमेषोक्ता कविभी रशनोपमा||
There are two types of रशनोपमा - धर्मैक्य and धर्मभेद.
Example of धर्मभेद रशनोपमा :
हृदयमिव हारि वदनं वदनमिवाननददायि तव वचनम्|
वचनमिव ललितवर्णं नयनं नयनश्रुतीन्द्रशिखरिमणे||
Here there are different धर्म - हारि ,ललितवर्णं and आनन्ददायि. Therefore it is example of धर्मभेद रशनोपमा.
Example of धर्मैक्य रशनोपमा:
ऐश्वर्यमिव स्थैर्यं स्थैर्यमिवौदार्यमहिगिरिसुरद्रो:|
औदार्यमिवावार्यं शौर्यं शौर्यमिव हन्त गाम्भीर्यम्||
Here there is only one धर्म - अवार्य. Therefore it is example of धर्मैक्य रशनोपमा.
पूर्वपूर्वोपमेयस्य भवेद्यद्युत्तरोत्तरम्|
उपमानत्वमेषोक्ता कविभी रशनोपमा||
There are two types of रशनोपमा - धर्मैक्य and धर्मभेद.
Example of धर्मभेद रशनोपमा :
हृदयमिव हारि वदनं वदनमिवाननददायि तव वचनम्|
वचनमिव ललितवर्णं नयनं नयनश्रुतीन्द्रशिखरिमणे||
Here there are different धर्म - हारि ,ललितवर्णं and आनन्ददायि. Therefore it is example of धर्मभेद रशनोपमा.
Example of धर्मैक्य रशनोपमा:
ऐश्वर्यमिव स्थैर्यं स्थैर्यमिवौदार्यमहिगिरिसुरद्रो:|
औदार्यमिवावार्यं शौर्यं शौर्यमिव हन्त गाम्भीर्यम्||
Here there is only one धर्म - अवार्य. Therefore it is example of धर्मैक्य रशनोपमा.
upamaa alankaara - part XXVI (Dandin's list of words describing simily)
This is a special quotation from दण्डी which gives a very long list of all the usages in Sanskrit which may be used to denote equality
इववद्वायथाशब्दास्समाननिभसन्निभा:|
तुल्यसंकाशनीकाशप्रकाशप्रतिरुपका:||
प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिन:|
सदृक्सदृशसंवादिसजातीयानुवादिन:||
प्रतिबिम्बप्रतिच्छन्दसरुपसमसम्मिता:|
सलक्षणसदृक्षाभसपक्षोपमितोपमा:||
कल्पदेशीयदेश्यादि प्रख्यप्रतिनिधी अपि|
सवर्णतुलितौ शब्दौ ये वा(चा)Sन्यूनार्थवाचका:||
समासश्च बहुव्रीहिश्शशाङ्कवदनादिषु|
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति||
आक्रोशत्यवजानाति कदर्थयति निन्दति|
विडम्बयति संरुन्धे हसतीर्ष्यत्यसूयति||
तस्य पु(मु)ष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति|
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति||
तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते|
बन्धुश्चोरस्सुहृद्वादिसतीर्थ्यसहचारिण:|
तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति||
तस्य वा नुकरोतीति शब्दास्साधर्म्यबोधका:|
उपमायामिमे प्रोक्ता: कवीनां बुद्धिसौख्यदा:||
The following are the list of words used in the upamaa alankaara to suggest equality of simily:
1. इव
2. वत्
3.वा
4.यथा
5.समान
6.निभ
7. सन्निभ
8. तुल्य
9.संकाश
10.नीकाश
11.प्रकाश
12.प्रतिरुपक
13.प्रतिपक्ष
14.प्रतिद्वन्द्विन्
15.प्रत्यनीक
16.विरोधिन्
17.सदृक्
18.सदृश
19.संवादिन्
20.सजातीय
21.अनुवादिन्
22.प्रतिबिम्ब
23.प्रतिच्छन्द
24.सरुप
25.सम
26.सम्मित
27.सलक्षण
28.सदृक्ष
29.आभ
30.सपक्ष
31.उपमित
32.उपम
33.कल्प
34.देशीय
35.देश्य
36.प्रख्य
37.प्रतिनिधि
38.सवर्ण
39.तुलित
40.अन्यूनार्थवाचक
41.समास बहुवीहि शशाङ्कवदनादि
42.स्पर्धते
43.जयति
44.द्वेष्टि
45.द्रुह्यति
46.प्रतिगर्जति
47.आक्रोशति
48.अवजानाति
49.कदर्थयति
50.निन्दति
51.विडम्बयति
52.संरुन्धे
53.हसति
54.इर्ष्यति
55.असूयति
56.तस्य सौभाग्यं मुष्णाति
57.तस्य कान्तिं विलुम्पति
58.तेन सार्धं विगृह्णाति.
59.तुलां तेन अधिरोहति
60.तत्पदव्यां पदं धत्ते
61.तस्य कक्षां विगाहते
62.बन्धु
63.चोर
64.सुहृत्
65.वादिन्
66.सतीर्थ्य
67.सहचारिन्
68.तम् अन्वेति
69.तम् अनुबध्नाति
70.तत् शीलम्
71.तम् निषेधति and
72.तस्य अनुकरोति.
इववद्वायथाशब्दास्समाननिभसन्निभा:|
तुल्यसंकाशनीकाशप्रकाशप्रतिरुपका:||
प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिन:|
सदृक्सदृशसंवादिसजातीयानुवादिन:||
प्रतिबिम्बप्रतिच्छन्दसरुपसमसम्मिता:|
सलक्षणसदृक्षाभसपक्षोपमितोपमा:||
कल्पदेशीयदेश्यादि प्रख्यप्रतिनिधी अपि|
सवर्णतुलितौ शब्दौ ये वा(चा)Sन्यूनार्थवाचका:||
समासश्च बहुव्रीहिश्शशाङ्कवदनादिषु|
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति||
आक्रोशत्यवजानाति कदर्थयति निन्दति|
विडम्बयति संरुन्धे हसतीर्ष्यत्यसूयति||
तस्य पु(मु)ष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति|
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति||
तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते|
बन्धुश्चोरस्सुहृद्वादिसतीर्थ्यसहचारिण:|
तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति||
तस्य वा नुकरोतीति शब्दास्साधर्म्यबोधका:|
उपमायामिमे प्रोक्ता: कवीनां बुद्धिसौख्यदा:||
The following are the list of words used in the upamaa alankaara to suggest equality of simily:
1. इव
2. वत्
3.वा
4.यथा
5.समान
6.निभ
7. सन्निभ
8. तुल्य
9.संकाश
10.नीकाश
11.प्रकाश
12.प्रतिरुपक
13.प्रतिपक्ष
14.प्रतिद्वन्द्विन्
15.प्रत्यनीक
16.विरोधिन्
17.सदृक्
18.सदृश
19.संवादिन्
20.सजातीय
21.अनुवादिन्
22.प्रतिबिम्ब
23.प्रतिच्छन्द
24.सरुप
25.सम
26.सम्मित
27.सलक्षण
28.सदृक्ष
29.आभ
30.सपक्ष
31.उपमित
32.उपम
33.कल्प
34.देशीय
35.देश्य
36.प्रख्य
37.प्रतिनिधि
38.सवर्ण
39.तुलित
40.अन्यूनार्थवाचक
41.समास बहुवीहि शशाङ्कवदनादि
42.स्पर्धते
43.जयति
44.द्वेष्टि
45.द्रुह्यति
46.प्रतिगर्जति
47.आक्रोशति
48.अवजानाति
49.कदर्थयति
50.निन्दति
51.विडम्बयति
52.संरुन्धे
53.हसति
54.इर्ष्यति
55.असूयति
56.तस्य सौभाग्यं मुष्णाति
57.तस्य कान्तिं विलुम्पति
58.तेन सार्धं विगृह्णाति.
59.तुलां तेन अधिरोहति
60.तत्पदव्यां पदं धत्ते
61.तस्य कक्षां विगाहते
62.बन्धु
63.चोर
64.सुहृत्
65.वादिन्
66.सतीर्थ्य
67.सहचारिन्
68.तम् अन्वेति
69.तम् अनुबध्नाति
70.तत् शीलम्
71.तम् निषेधति and
72.तस्य अनुकरोति.
Saturday, August 7, 2010
upamaa alankaara - part XXV (types of upamaa alankaara as per Bharat)
According to Bharata there are four types of upamaa alankaara:
एकस्यैकेन सा कार्याsनेकेनाप्यथवा पुन:|
अनेकस्य तथैकेन बहूनां बहुभिस्सह ||
These are four types of उपमा alankaara.
1. one compared with one
2. many things compared with one.
3. one thing compared with many and
4. many things compared with many things.
1.example of the first type (एकस्यैकेन)
गगनं यथा फणीश्वरनगपतिहृदयम्|
2. example of the second type (अनेकेन एकस्य)
श्येनबर्हिणभासानां तुल्याक्ष इति या भवेत्|
एकस्य बहुभिस्साम्यादुपमा सा प्रकीर्तिता ||
Here the eyes of somebody (One) is compared with the eyes of hawk,peacock and vulture. Therefore it is example of second type.
N.B. दण्डी and काव्यादर्श call this type of उपमा as बहूपमा. example according to them is
चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतल:|
स्पर्शस्तवेत्यतिशयं बोधयन्ती बहूपमा ||
3. Example of the third type ( एकेन अनेकेषाम्)
चन्द्रवत्सम्प्रकाशन्ते ज्योतिर्भाजो द्विजोत्तमा:|
एकेन सा त्वनेकेषामुपमा संप्रकीर्तिता ||
Here one thing चन्द्र has been compared to many द्विजोत्तमा:|
4.Example of the fourth type (अनेकेन अनेकेषाम्)
धान्येषु पुलाका इव पतगेषु पतङ्गिका इव श्रीमन्|
मशका इव कीटेषु च वशिका नृषु ते त्वयीश ये विमुखा:||
Here there are multiple upamaana and upameya.
एकस्यैकेन सा कार्याsनेकेनाप्यथवा पुन:|
अनेकस्य तथैकेन बहूनां बहुभिस्सह ||
These are four types of उपमा alankaara.
1. one compared with one
2. many things compared with one.
3. one thing compared with many and
4. many things compared with many things.
1.example of the first type (एकस्यैकेन)
गगनं यथा फणीश्वरनगपतिहृदयम्|
2. example of the second type (अनेकेन एकस्य)
श्येनबर्हिणभासानां तुल्याक्ष इति या भवेत्|
एकस्य बहुभिस्साम्यादुपमा सा प्रकीर्तिता ||
Here the eyes of somebody (One) is compared with the eyes of hawk,peacock and vulture. Therefore it is example of second type.
N.B. दण्डी and काव्यादर्श call this type of उपमा as बहूपमा. example according to them is
चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतल:|
स्पर्शस्तवेत्यतिशयं बोधयन्ती बहूपमा ||
3. Example of the third type ( एकेन अनेकेषाम्)
चन्द्रवत्सम्प्रकाशन्ते ज्योतिर्भाजो द्विजोत्तमा:|
एकेन सा त्वनेकेषामुपमा संप्रकीर्तिता ||
Here one thing चन्द्र has been compared to many द्विजोत्तमा:|
4.Example of the fourth type (अनेकेन अनेकेषाम्)
धान्येषु पुलाका इव पतगेषु पतङ्गिका इव श्रीमन्|
मशका इव कीटेषु च वशिका नृषु ते त्वयीश ये विमुखा:||
Here there are multiple upamaana and upameya.
upamaa alankaara - part XXIV ( examples of मालोपमा)
रुद्रट and काव्यालंकार give the definition of मालोपमा as follows:
मालोपमेति सेयं यत्रैकं वस्त्वनेकसामान्यम् उपमीयेतानेकैरुपमानैरेकसामान्यै:
example:
व्यालीशति कालीशति काशति राकाशशिप्रकाशति च|
कनकनगेशनखाभा कर्पूरति गाङ्गपूरति च||
व्यालीश - shesha
कालीश - shiva
मालोपमा is of two types :
1. धर्मैक्य
2. धर्मभेद
Examples of धर्मैक्य मालोपमा are as follows.
a. निकष इव कनकरेखा विद्रुमलतिकेव विलसति समुद्रे|
अञ्जनगिरिपतिहृदये किञ्जल्कशिखेव कुवलये कमला||
b. राज्यश्रियेव राजा प्राज्यतमप्रतिभयेव कविराज: |
कुसुमसमृद्ध्येव मधुर्माधवभक्त्या विराजते मनुज: ||
c. प्रातरिव पद्मलक्ष्मीश्शीतज्योति:कलेव सितपक्षे |
सायमिव कुवलयश्री: प्रायश्श्रीशाश्रिते विभाति श्री: ||
d. मधुमासीव हिमानी विधुमासीवास्तमेति तापर्द्धि: |
शरदीव च जलदाभा वरद तवालोकने दुरितवितति:||
e धान्येषु पुलाका इव पतगेषु पतङ्गिका इव श्रीमन्|
मशका इव कीटेषु च वशिका नृषु ते त्वयीश ये विमुखा:||
The last one is also an example of स्तबकोपमा. The meaning of स्तबकोपमा is given by Dandin as follows: "अनेकस्यार्थयुग्मस्य सादृश्यं स्तबकोपमा|".
2. Examples of धर्मभेद मालोपमा are as follows.
जलधिवदतिगम्भीरा जलरुहदलवन्नितान्तसुकुमारा: |
कल्पागमवदुदारा: कल्पन्तां नरशुभाय हरिदारा: ||
in the examples a,b,c,d,e they could be समासगा,वाक्यगा or तद्धितगा but here it is only तद्धितगा.
मालोपमेति सेयं यत्रैकं वस्त्वनेकसामान्यम् उपमीयेतानेकैरुपमानैरेकसामान्यै:
example:
व्यालीशति कालीशति काशति राकाशशिप्रकाशति च|
कनकनगेशनखाभा कर्पूरति गाङ्गपूरति च||
व्यालीश - shesha
कालीश - shiva
मालोपमा is of two types :
1. धर्मैक्य
2. धर्मभेद
Examples of धर्मैक्य मालोपमा are as follows.
a. निकष इव कनकरेखा विद्रुमलतिकेव विलसति समुद्रे|
अञ्जनगिरिपतिहृदये किञ्जल्कशिखेव कुवलये कमला||
b. राज्यश्रियेव राजा प्राज्यतमप्रतिभयेव कविराज: |
कुसुमसमृद्ध्येव मधुर्माधवभक्त्या विराजते मनुज: ||
c. प्रातरिव पद्मलक्ष्मीश्शीतज्योति:कलेव सितपक्षे |
सायमिव कुवलयश्री: प्रायश्श्रीशाश्रिते विभाति श्री: ||
d. मधुमासीव हिमानी विधुमासीवास्तमेति तापर्द्धि: |
शरदीव च जलदाभा वरद तवालोकने दुरितवितति:||
e धान्येषु पुलाका इव पतगेषु पतङ्गिका इव श्रीमन्|
मशका इव कीटेषु च वशिका नृषु ते त्वयीश ये विमुखा:||
The last one is also an example of स्तबकोपमा. The meaning of स्तबकोपमा is given by Dandin as follows: "अनेकस्यार्थयुग्मस्य सादृश्यं स्तबकोपमा|".
2. Examples of धर्मभेद मालोपमा are as follows.
जलधिवदतिगम्भीरा जलरुहदलवन्नितान्तसुकुमारा: |
कल्पागमवदुदारा: कल्पन्तां नरशुभाय हरिदारा: ||
in the examples a,b,c,d,e they could be समासगा,वाक्यगा or तद्धितगा but here it is only तद्धितगा.
Subscribe to:
Posts (Atom)